Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ śrīdattāya namaḥ |
ōṁ dēvadattāya namaḥ |
ōṁ brahmadattāya namaḥ |
ōṁ viṣṇudattāya namaḥ |
ōṁ śivadattāya namaḥ |
ōṁ atridattāya namaḥ |
ōṁ ātrēyāya namaḥ |
ōṁ atrivaradāya namaḥ |
ōṁ anasūyanē namaḥ | 9
ōṁ anasūyāsūnavē namaḥ |
ōṁ avadhūtāya namaḥ |
ōṁ dharmāya namaḥ |
ōṁ dharmaparāyaṇāya namaḥ |
ōṁ dharmapatayē namaḥ |
ōṁ siddhāya namaḥ |
ōṁ siddhidāya namaḥ |
ōṁ siddhipatayē namaḥ |
ōṁ siddhasēvitāya namaḥ | 18
ōṁ guravē namaḥ |
ōṁ gurugamyāya namaḥ |
ōṁ gurōrgurutarāya namaḥ |
ōṁ gariṣṭhāya namaḥ |
ōṁ variṣṭhāya namaḥ |
ōṁ mahiṣṭhāya namaḥ |
ōṁ mahātmanē namaḥ |
ōṁ yōgāya namaḥ |
ōṁ yōgagamyāya namaḥ | 27
ōṁ yōgādēśakarāya namaḥ |
ōṁ yōgapatayē namaḥ |
ōṁ yōgīśāya namaḥ |
ōṁ yōgādhīśāya namaḥ |
ōṁ yōgaparāyaṇāya namaḥ |
ōṁ yōgidhyēyāṅghripaṅkajāya namaḥ |
ōṁ digambarāya namaḥ |
ōṁ divyāmbarāya namaḥ |
ōṁ pītāmbarāya namaḥ | 36
ōṁ śvētāmbarāya namaḥ |
ōṁ citrāmbarāya namaḥ |
ōṁ bālāya namaḥ |
ōṁ bālavīryāya namaḥ |
ōṁ kumārāya namaḥ |
ōṁ kiśōrāya namaḥ |
ōṁ kandarpamōhanāya namaḥ |
ōṁ ardhāṅgāliṅgitāṅganāya namaḥ |
ōṁ surāgāya namaḥ | 45
ōṁ virāgāya namaḥ |
ōṁ vītarāgāya namaḥ |
ōṁ amr̥tavarṣiṇē namaḥ |
ōṁ ugrāya namaḥ |
ōṁ anugra(ha)rūpāya namaḥ |
ōṁ sthavirāya namaḥ |
ōṁ sthavīyasē namaḥ |
ōṁ śāntāya namaḥ |
ōṁ aghōrāya namaḥ | 54
ōṁ gūḍhāya namaḥ |
ōṁ ūrdhvarētasē namaḥ |
ōṁ ēkavaktrāya namaḥ |
ōṁ anēkavaktrāya namaḥ |
ōṁ dvinētrāya namaḥ |
ōṁ trinētrāya namaḥ |
ōṁ dvibhujāya namaḥ |
ōṁ ṣaḍbhujāya namaḥ |
ōṁ akṣamālinē namaḥ | 63
ōṁ kamaṇḍaludhāriṇē namaḥ |
ōṁ śūlinē namaḥ |
ōṁ ḍamarudhāriṇē namaḥ |
ōṁ śaṅkhinē namaḥ |
ōṁ gadinē namaḥ |
ōṁ munayē namaḥ |
ōṁ mauninē namaḥ |
ōṁ virūpāya namaḥ |
ōṁ svarūpāya namaḥ | 72
ōṁ sahasraśirasē namaḥ |
ōṁ sahasrākṣāya namaḥ |
ōṁ sahasrabāhavē namaḥ |
ōṁ sahasrāyudhāya namaḥ |
ōṁ sahasrapādāya namaḥ |
ōṁ sahasrapadmārcitāya namaḥ |
ōṁ padmahastāya namaḥ |
ōṁ padmapādāya namaḥ |
ōṁ padmanābhāya namaḥ | 81
ōṁ padmamālinē namaḥ |
ōṁ padmagarbhāruṇākṣāya namaḥ |
ōṁ padmakiñjalkavarcasē namaḥ |
ōṁ jñāninē namaḥ |
ōṁ jñānagamyāya namaḥ |
ōṁ jñānavijñānamūrtayē namaḥ |
ōṁ dhyāninē namaḥ |
ōṁ dhyānaniṣṭhāya namaḥ |
ōṁ dhyānasthimitamūrtayē namaḥ | 90
ōṁ dhūlidhūsaritāṅgāya namaḥ |
ōṁ candanaliptamūrtayē namaḥ |
ōṁ bhasmōddhūlitadēhāya namaḥ |
ōṁ divyagandhānulēpinē namaḥ |
ōṁ prasannāya namaḥ |
ōṁ pramattāya namaḥ |
ōṁ prakr̥ṣṭārthapradāya namaḥ |
ōṁ aṣṭaiśvaryapradāya namaḥ |
ōṁ varadāya namaḥ | 99
ōṁ varīyasē namaḥ |
ōṁ brahmaṇē namaḥ |
ōṁ brahmarūpāya namaḥ |
ōṁ viṣṇavē namaḥ |
ōṁ viśvarūpiṇē namaḥ |
ōṁ śaṅkarāya namaḥ |
ōṁ ātmanē namaḥ |
ōṁ antarātmanē namaḥ |
ōṁ paramātmanē namaḥ | 108
See more śrī dattātrēya stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.