Site icon Stotra Nidhi

Sri Datta Prabodha – śrī datta prabōdhaḥ

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

nityō hi yasya mahimā na hi mānamēti
sa tvaṁ mahēśa bhagavanmaghavanmukhēḍya |
uttiṣṭha tiṣṭhadamr̥tairamr̥tairivōktai-
-rgītāgamaiśca purudhā purudhāmaśālin || 1 ||

bhaktēṣu jāgr̥hi mudā:’himudārabhāvaṁ
talpaṁ vidhāya saviśēṣaviśēṣahētō |
yaḥ śēṣa ēṣa sakalaḥ sakalaḥ svagītai-
-stvaṁ jāgr̥hi śritapatē tapatē namastē || 2 ||

dr̥ṣṭvā janān vividhakaṣṭavaśān dayālu-
-stryātmā babhūva sakalārtiharō:’tra dattaḥ |
atrērmunēḥ sutapasō:’pi phalaṁ ca dātuṁ
buddhyasva sa tvamiha yanmahimāniyattaḥ || 3 ||

āyātyaśēṣavinutō:’pyavagāhanāya
dattō:’dhunēti surasindhurapēkṣatē tvām |
kṣētrē tathaiva kurusañjñaka ētya siddhā-
-stasthustavācamanadēśa inōdayātprāk || 4 ||

sandhyāmupāsitamajō:’pyadhunā:’:’gamiṣya-
-tyākāṅkṣatē kr̥tijanaḥ prativīkṣatē tvām |
kr̥ṣṇātaṭē:’pi narasiṁhasuvāṭikāyāṁ
sārārtikaḥ kr̥tijanaḥ prativīkṣatē tvām || 5 ||

gāndharvasañjñakapurē:’pi subhāvikāstē
dhyānārthamatra bhagavān samupaiṣyatīti |
matvāsthurācaritasanniyatāplavādyā
uttiṣṭha dēva bhagavannata ēva śīghram || 6 ||

putrī divaḥ khagagaṇān suciraṁ prasuptān
utpātayatyaruṇagā adhiruhya tūṣāḥ |
kāṣāyavastramapidhānamapāvr̥ṇūdyan
tārkṣyāgrajō:’yamavalōkaya taṁ purastāt || 7 ||

śāṭīnibhābhrapaṭalāni tavēndrakāṣṭhā-
-bhāgaṁ yatīndra rurudhurgaruḍāgrajō:’taḥ |
asmābhirīśa viditō hyuditō:’yamēvaṁ
candrō:’pi tē mukharuciṁ ciragāṁ jahāti || 8 ||

dvārē:’rjunastava ca tiṣṭhati kārtavīryaḥ
prahlāda ēṣa yadurēṣa madālasājaḥ |
tvāṁ draṣṭukāma itarē munayō:’pi cāhaṁ
uttiṣṭha darśaya nijaṁ sumukhaṁ prasīda || 9 ||

ēvaṁ prabuddha iva saṁstavanādabhūtsa
mālāṁ kamaṇḍalumadhō ḍamaruṁ triśūlam |
cakraṁ ca śaṅkhamupari svakarairdadhānō
nityaṁ sa māmavatu bhāvitavāsudēvaḥ || 10 ||

iti śrīvāsudēvānandasarasvatī viracitaṁ śrī datta prabōdhaḥ |


See more śrī dattātrēya stōtrāṇi for chanting.


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments