Site icon Stotra Nidhi

Sri Datta Paduka Ashtakam – śrī datta pādukāṣṭakam (nr̥siṁhavāḍī kṣētrē)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

kr̥ṣṇāvēṇīpañcagaṅgāyutisthaṁ
śrīpādaṁ śrīvallabhaṁ bhaktahr̥tstham |
dattātrēyaṁ pādukārūpiṇaṁ taṁ
vandē vidyāṁ śālinīṁ saṅgr̥ṇantam || 1 ||

upēndravajrāyudhapūrvadēvaiḥ
sapūrvadēvairmunibhiśca gītam |
nr̥siṁhasañjñaṁ nigamāgamādyaṁ
gamāgamādyantakaraṁ prapadyē || 2 ||

parihr̥tanatajūrtiḥ svīyakāmaprapūrti-
-rhr̥tanijabhajakārtiḥ saccidānandamūrtiḥ |
sadayahr̥dayavartī yōgaviccakravartī
sa jayati yatirāṭ diṅmālinī yasya kīrtiḥ || 3 ||

drutavilambitakarmavicāraṇā
phalasusiddhiratō:’marabhāgjanaḥ |
anubhavatyakamēva taduddhr̥tau
haririhāvirabhūtpadarūpyasau || 4 ||

vidyunmālātulyā sampatprāṅmadhyāntē:’pyasyā āpat |
tattē dhāryaṁ jyōtirnityaṁ dhyānē mē:’stu brahman satyam || 5 ||

tridvāraṁ tava bhavanaṁ bahupradīpaṁ
vighnēśāmarapatiyōginīmarujjaiḥ |
jāhnavyāvr̥tamabhitō:’nnapūrṇayā ca
smr̥tvā mē bhavati matiḥ praharṣiṇīyam || 6 ||

tatiṁ dvijānāṁ śivasōpajātiṁ
puṣṇāti kr̥ṣṇā:’tra vinaṣṭatr̥ṣṇā |
avākpravāhā:’numatāśivāhā
yā sā:’ṣṭatīrthā smr̥timētu sārthā || 7 ||

kalau malaughāntakaraṁ karañja-
-purē varē jātamakāmakāmam |
carācarādyaṁ bhuvanāvanārthaṁ
kṣaṇē kṣaṇē sajjanatānatāṅghrim || 8 ||

bhujaṅgaprayātādguṇōtthādivāsmā-
-dbhavādbhīta āgatya na tyaktumicchēt |
nr̥siṁhasya vāṭyāṁ prabhō rājadhānyāṁ
sa yāyātsudhanyāṁ gatiṁ lōkamānyām || 9 ||

iti śrīvāsudēvānandasarasvatī viracitaṁ datta pādukāṣṭakam |


See more śrī dattātrēya stōtrāṇi for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments