Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
yaḥ pūrvaṁ śivaśaktināmakagiridvandvē hiḍimbāsurē-
-ṇānītē phalinīsthalāntaragatē kaumāravēṣōjjvalaḥ |
āvirbhūya ghaṭōdbhavāya munayē bhūyō varān prādiśat
śrīdaṇḍāyudhapāṇirāttakaruṇaḥ pāyādapāyātsa mām || 1 ||
śrīmatpuṣyarathōtsavē:’nnamadhudugdhādyaiḥ padārthōttamaiḥ
nānādēśasamāgatairagaṇitairyaḥ kāvaḍīsambhr̥taiḥ |
bhaktaughairabhiṣēcitō bahuvarāṁstēbhyō dadātyādarāt
śrīdaṇḍāyudhapāṇirāttakaruṇaḥ pāyādapāyatsa mām || 2 ||
nānādigbhya upāgatā nijamahāvēśānvitāḥ sundarīḥ
tāsāmētya niśāsu yaḥ sumaśarānandānubhūticchalāt |
gōpīnāṁ yadunāthavannijaparānandaṁ tanōti sphuṭaṁ
śrīdaṇḍāyudhapāṇirāttakaruṇaḥ pāyādapāyātsa mām || 3 ||
duṣṭānāmiha bhūtabhāvibhavatāṁ durmārgasañcāriṇāṁ
kaṣṭāhaṅkr̥tijanyakilbiṣavaśācchiṣṭapravidhvaṁsinām |
śikṣārthaṁ nijapāṇinōdvahati yō daṇḍābhidhānāyudhaṁ
śrīdaṇḍāyudhapāṇirāttakaruṇaḥ pāyādapāyātsa mām || 4 ||
pūrvaṁ tārakasañjñakaṁ ditisutaṁ yaḥ śūrapadmāsuraṁ
siṁhāsyaṁ ca nihatya vāsavamukhān dēvān jugōpākhilān |
śrīvallyā sahitaśca nistulayaśāḥ śrīdēvasēnyā yutaḥ
śrīdaṇḍāyudhapāṇirāttakaruṇaḥ pāyādapāyātsa mām || 5 ||
yasyāṅgasthitarōmakūpanikarē brahmāṇḍakōṭicchaṭāḥ
saudhāgrasthagavākṣarandhravicaratpīlūpamā ēva tāḥ |
lakṣyantē yamidr̥gbhirātmani tathābhūtasvaviśvākr̥tiḥ
śrīdaṇḍāyudhapāṇirāttakaruṇaḥ pāyādapāyātsa mām || 6 ||
sadyōjātamukhaiśca pañcavadanaiḥ śambhōḥ sahaikaṁ mukhaṁ
pārvatyā militaṁ vibhāti satataṁ yadvaktraṣaṭkātmanā |
tattādr̥k cchivaśaktyabhēdaviṣayavyaktyujjvalāṅgaṁ vahan
śrīdaṇḍāyudhapāṇirāttakaruṇaḥ pāyādapāyātsa mām || 7 ||
satyaṁ jñānamanantamadvayamiti śrutyantavākyōditaṁ
yadbrahmāsti tadēva yasya ca vibhōrmūrtēḥ svarūpaṁ viduḥ |
yōgīndrā vimalāśayā hr̥di nijānandānubhūtyunnatāḥ
śrīdaṇḍāyudhapāṇirāttakaruṇaḥ pāyādapāyātsa mām || 8 ||
idaṁ śrīphalinīdaṇḍāyudhapāṇyaṣṭakastavam |
paṭhatāmāśu siddhyanti nikhilāśca manōrathāḥ || 9 ||
iti śrīdaṇḍāyudhapāṇyaṣṭakam |
See more śrī subrahmaṇya stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.