Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
īśvara uvāca |
stavarājamahaṁ vandē vai rōcanyāśśubhapradaṁ |
nābhau śubhrāravindaṁ tadupari vilasanmaṇḍalaṁ caṇḍaraśmēḥ
saṁsārasyaikasārāṁ tribhuvanajananīṁ dharmakāmārthadātrīṁ |
tasminnadhyē tribhāgē tritayatanudharāṁ chinnamastāṁ praśastāṁ
tāṁ vandē chinnamastāṁ śamanabhayaharāṁ yōginīṁ yōgamudrām || 1 ||
nābhau śuddhasarōjavaktravilasadbandhūkapuṣpāruṇaṁ
bhāsvadbhāskaramaṇḍalaṁ tadudarē tadyōnicakraṁ mahat |
tanmadhyē viparītamaithunarata pradyumnasatkāminī
pr̥ṣṭhaṁsyāttaruṇārya kōṭivilasattējassvarūpāṁ bhajē || 2 ||
vāmē chinnaśirōdharāṁ taditarē pāṇau mahatkartr̥kāṁ
pratyālīḍhapadāṁ digantavasanāmunmukta kēśavrajāṁ |
chinnātmīya śirassamaccala damr̥ddhārāṁ pibantīṁ parāṁ
bālāditya samaprakāśa vilasannētratrayōdbhāsinīm || 3 ||
vāmādanyatra nālaṁ bahugahanagaladraktadhārābhiruccai-
rgāyantīmasthibhūṣāṁ karakamalalasatkartr̥kāmugrarūpāṁ |
raktāmāraktakēśīmavagatavasanāvarṇanīmātmaśaktiṁ
pratyālīḍhōrupādāmaruṇi tanayanāṁ yōginīṁ yōganidrām || 4 ||
digvastrāṁ muktakēśīṁ pralayaghanaghaṭā ghōrarūpāṁ
pracaṇḍāṁ damṣṭrāduḥprēkṣyavaktrōdaravivaralasallōlajihvāgrabhāsāṁ |
vidyullōlākṣiyugmāṁ hr̥dayataṭalasadbhōginīṁ bhīmamūrtiṁ
sadyaḥ chinnātmakaṇṭhapragalitarudhirairḍākinī vardhayantīm || 5 ||
brahmēśānācyutādyaiśśirasi vinihitā mandapādāravindai
rājñairyōgīndramukhyaiḥ pratipadamaniśaṁ cintitāṁ cintyarūpāṁ |
saṁsārē sārabhūtāṁ tribhuvanajananīṁ chinnamastāṁ praśastāṁ
iṣṭāṁ tāmiṣṭadātrīṁ kalikaluṣaharāṁ cētasā cintayāmi || 6 ||
utpatti sthitisaṁhr̥tīrghaṭayituṁ dhattē trirūpāṁ tanuṁ
traiguṇyājjagatōyadīyavikr̥ti brahmācyutaśśūlabhr̥t |
tāmādyāṁ prakr̥tiṁ smarāmi manasā sarvārthasaṁsiddhayē
yasmātmsērapadāravindayugalē lābhaṁ bhajantē narāḥ || 7 ||
abhilaṣita parastrī yōgapūjāparō:’haṁ
bahuvidhajana bhāvārambhasambhāvitō:’haṁ |
paśujanaviratō:’haṁ bhairavī saṁsthitō:’haṁ
gurucaraṇaparō:’haṁ bhairavōhaṁ śivō:’ham || 8 ||
idaṁ stōtraṁ mahāpuṇyaṁ brahmaṇā bhāṣitaṁ purā |
sarvasiddhipradaṁ sākṣānmahāpātakanāśanam || 9 ||
yaḥpaṭhētprātarutthāya dēvyāssannihitōpi vā |
tasya siddhirbhavēddēvī vāñchitārtha pradāyinī || 10 ||
dhanaṁ dhānyaṁ sutaṁ jāyāṁ hayaṁ hastinamēva ca |
vasundharāṁ mahāvidyāmaṣṭasiddhiṁ labhēddhr̥vam || 11 ||
vaiyāghrājinarañjitasvajaghanē:’raṇyē pralambōdarē
kharvē nirvacanīyaparvasubhagē muṇḍāvalīmaṇḍitē |
kartīṁ kundaruciṁ vicitravanitāṁ jñānē dadhānē padē
mātarbhaktajanānukampini mahāmāyēstu tubhyaṁ namaḥ || 12 ||
iti śrī chinnamastādēvī stōtram |
See more daśamahāvidyā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.