Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ-kārarūpa śabarīvarapīṭhadīpa
śr̥ṅgāra raṅga ramaṇīya kalākalāpa |
aṅgāravarṇa maṇikaṇṭha mahatpratāpa
śrībhūtanātha mama dēhi karāvalambam || 1 ||
nakṣatracārunakharaprada niṣkalaṅka
nakṣatranāthamukha nirmalacittaraṅga |
kukṣisthalasthita carācara bhūtasaṅgha
śrībhūtanātha mama dēhi karāvalambam || 2 ||
mantrārtha tattva nigamārtha mahāvariṣṭha
yantrādi tantra varavarṇita puṣkalēṣṭa |
santrāsitārikula padmasukhōpaviṣṭa
śrībhūtanātha mama dēhi karāvalambam || 3 ||
śikṣāparāyaṇa śivātmaja sarvabhūta-
-rakṣāparāyaṇa carācara hētubhūta |
akṣayya maṅgala varaprada citprabōdha
śrībhūtanātha mama dēhi karāvalambam || 4 ||
vāgīśavarṇita viśiṣṭavacōvilāsa
yōgīśa yōgakara yāgaphalaprakāśa |
yōgēśa yōgi paramātma hitōpadēśa
śrībhūtanātha mama dēhi karāvalambam || 5 ||
yakṣēśapūjya nidhisañcaya nityapāla
yakṣīśa kāṅkṣita sulakṣaṇa lakṣyamūla |
akṣīṇa puṇya nijabhaktajanānukūla
śrībhūtanātha mama dēhi karāvalambam || 6 ||
svāmin prabhāramaṇa candanaliptadēha
cāmīkarābharaṇa cāruturaṅgavāha |
śrīmatsurābharaṇa śāśvatasatsamūha
śrībhūtanātha mama dēhi karāvalambam || 7 ||
ātāmrahēmarucirañjita mañjugātra
vēdāntavēdya vidhivarṇita vīryavētra |
pādāravinda paripāvana bhaktamitra
śrībhūtanātha mama dēhi karāvalambam || 8 ||
bālāmr̥tāṁśu pariśōbhita phālacitrā
nīlālipālighanakuntala divyasūtra |
līlāvinōda mr̥gayāpara saccaritra
śrībhūtanātha mama dēhi karāvalambam || 9 ||
bhūtipradāyaka jagatprathitapratāpa
bhītipramōcaka viśālakalākalāpa |
bōdhapradīpa bhavatāpaharasvarūpa
śrībhūtanātha mama dēhi karāvalambam || 10 ||
vētālabhūtaparivāravinōdaśīla
pātālabhūmi suralōka sukhānukūla |
nādāntaraṅga natakalpaka dharmapāla
śrībhūtanātha mama dēhi karāvalambam || 11 ||
śārdūladugdhahara sarvarujāpahāra
śāstrānusāra parasāttvika hr̥dvihāra |
śastrāstra śaktidhara mauktikamugdhahāra
śrībhūtanātha mama dēhi karāvalambam || 12 ||
ādityakōṭirucirañjita vēdasāra
ādhārabhūta bhuvanaika hitāvatāra |
ādipramāthipadasārasa pāpadūra
śrībhūtanātha mama dēhi karāvalambam || 13 ||
pañcādrivāsa paramādbhutabhāvanīya
piñchāvataṁsamakuṭōjjvala pūjanīya |
vāñchānukūla varadāyaka satsahāya
śrībhūtanātha mama dēhi karāvalambam || 14 ||
hiṁsāvihīna śaraṇāgatapārijāta
saṁsārasāgarasamuttaraṇaikapōta |
haṁsādisēvita vibhō paramātmabōdha
śrībhūtanātha mama dēhi karāvalambam || 15 ||
kumbhīndra kēsari turaṅgama vāha tuṅga
gambhīra vīra maṇikaṇṭha vimōhanāṅga |
kumbhōdbhavādi varatāpasacittaraṅga
śrībhūtanātha mama dēhi karāvalambam || 16 ||
sampūrṇa bhaktavara santati dānaśīla
sampatsukhaprada sanātana gānalōla |
sampūritākhila carācaralōkapāla
śrībhūtanātha mama dēhi karāvalambam || 17 ||
vīrāsanasthita vicitravanādhivāsa
nārāyaṇapriya naṭēśa manōvilāsa |
vārāśipūrṇa karuṇāmr̥ta vāgvikāsa
śrībhūtanātha mama dēhi karāvalambam || 18 ||
kṣipraprasādaka surāsurasēvyapāda
viprādivandita varaprada suprasāda |
vibhrājamāna maṇikaṇṭha vinōdabhūta
śrībhūtanātha mama dēhi karāvalambam || 19 ||
kōṭīracārutara kōṭidivākarābha
pāṭīrapaṅkakalabhapriya pūrṇaśōbha |
vāṭīvanāntaravihāra vicitrarūpa
śrībhūtanātha mama dēhi karāvalambam || 20 ||
durvāraduḥkhahara dīnajanānukūla
durvāsa tāpasa varārcita pādamūla |
darvīkarēndra maṇibhūṣaṇa dharmapāla
śrībhūtanātha mama dēhi karāvalambam || 21 ||
nr̥ttābhiramya nigamāgama sākṣibhūta
bhaktānugamya paramādbhuta hr̥tprabōdha |
sattāpasārcita sanātana mōkṣabhūta
śrībhūtanātha mama dēhi karāvalambam || 22 ||
kandarpakōṭi kamanīyakarāvatāra
mandāra kunda sumavr̥nda manōjñahāra |
mandākinītaṭavihāra vinōdapūra
śrībhūtanātha mama dēhi karāvalambam || 23 ||
satkīrtanapriya samastasurādhinātha
satkārasādhu hr̥dayāmbuja sannikēta |
satkīrtisaukhya varadāyaka satkirāta
śrībhūtanātha mama dēhi karāvalambam || 24 ||
jñānaprapūjita padāmbuja bhūtibhūṣa
dīnānukampita dayāpara divyavēṣa |
jñānasvarūpa varacakṣuṣa vēdaghōṣa
śrībhūtanātha mama dēhi karāvalambam || 25 ||
nādāntaraṅga varamaṅgalanr̥ttaraṅga-
-pādāravinda kusumāyudha kōmalāṅga |
mātaṅgakēsarituraṅgamavāhatuṅga
śrībhūtanātha mama dēhi karāvalambam || 26 ||
brahmasvarūpa bhavarōgapurāṇavaidya
dharmārthakāmavaramuktida vēdavēdya |
karmānukūlaphaladāyaka cinmayādya
śrībhūtanātha mama dēhi karāvalambam || 27 ||
tāpatrayāpahara tāpasahr̥dvihāra
tāpiñcha cārutaragātra kirātavīra |
āpādamastaka lasanmaṇimuktahāra
śrībhūtanātha mama dēhi karāvalambam || 28 ||
cintāmaṇiprathita bhūṣaṇabhūṣitāṅga
dantāvalēndra harivāhana mōhanāṅga |
santānadāyaka vibhō karuṇāntaraṅga
śrībhūtanātha mama dēhi karāvalambam || 29 ||
āraṇyavāsa varatāpasa bōdharūpa
kāruṇyasāgara kalēśa kalākalāpa |
tāruṇya tāmara sulōcana lōkadīpa
śrībhūtanātha mama dēhi karāvalambam || 30 ||
āpāda cārutara kāmasamābhirāma
śōbhāyamāna surasañcaya sārvabhauma |
śrīpāṇḍya pūrvasukr̥tāmr̥ta pūrṇadhāma
śrībhūtanātha mama dēhi karāvalambam || 31 ||
iti śrī bhūtanātha karāvalamba stavaḥ |
See more śrī ayyappā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.