Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
brahmaviṣṇu ūcatuḥ |
namāmi tvāṁ viśvakartrīṁ parēśīṁ
nityāmādyāṁ satyavijñānarūpām |
vācātītāṁ nirguṇāṁ cātisūkṣmāṁ
jñānātītāṁ śuddhavijñānagamyām || 1 ||
pūrṇāṁ śuddhāṁ viśvarūpāṁ surūpāṁ
dēvīṁ vandyāṁ viśvavandyāmapi tvām |
sarvāntaḥsthāmuttamasthānasaṁsthā-
-mīḍē kālīṁ viśvasampālayitrīm || 2 ||
māyātītāṁ māyinīṁ vāpi māyāṁ
bhīmāṁ śyāmāṁ bhīmanētrāṁ surēśīm |
vidyāṁ siddhāṁ sarvabhūtāśayasthā-
-mīḍē kālīṁ viśvasaṁhārakartrīm || 3 ||
nō tē rūpaṁ vētti śīlaṁ na dhāma
nō vā dhyānam nāpi mantraṁ mahēśi |
sattārūpē tvāṁ prapadyē śaraṇyē
viśvārādhyē sarvalōkaikahētum || 4 ||
dyaustē śīrṣaṁ nābhidēśō nabhaśca
cakṣūṁṣi tē candrasūryānalāstē |
unmēṣāstē suprabōdhō divā ca
rātrirmātaścakṣuṣōstē nimēṣam || 5 ||
vākyaṁ dēvā bhūmirēṣā nitambaṁ
pādau gulphaṁ jānujaṅghastvadhastē |
prītirdharmō:’dharmakāryaṁ hi kōpaḥ
sr̥ṣṭirbōdhaḥ saṁhr̥tistē tu nidrā || 6 ||
agnirjihvā brāhmaṇāstē mukhābjaṁ
sandhyē dvē tē bhrūyugaṁ viśvamūrtiḥ |
śvāsō vāyurbāhavō lōkapālāḥ
krīḍā sr̥ṣṭiḥ saṁsthitiḥ saṁhr̥tistē || 7 ||
ēvambhūtāṁ dēvi viśvātmikāṁ tvāṁ
kālīṁ vandē brahmavidyāsvarūpām |
mātaḥ pūrṇē brahmavijñānagamyē
durgē:’pārē sārarūpē prasīda || 8 ||
iti śrīmahābhāgavatē mahāpurāṇē brahmaviṣṇukr̥tā śrī bhadrakālī stutiḥ |
See more śrī kālikā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.