Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīnandikēśvara uvāca |
bhadrakālīmahaṁ vandē vīrabhadrasatīṁ śivām |
sutāmrārcitapādābjaṁ sukhasaubhāgyadāyinīm || 1 ||
atha stōtram |
bhadrakālī kāmarūpā mahāvidyā yaśasvinī |
mahāśrayā mahābhāgā dakṣayāgavibhēdinī || 2 ||
rudrakōpasamudbhūtā bhadrā mudrā śivaṅkarī |
candrikā candravadanā rōṣatāmrākṣaśōbhinī || 3 ||
indrādidamanī śāntā candralēkhāvibhūṣitā |
bhaktārtihāriṇī muktā caṇḍikānandadāyinī || 4 ||
saudāminī sudhāmūrtiḥ divyālaṅkārabhūṣitā |
suvāsinī sunāsā ca trikālajñā dhurandharā || 5 ||
sarvajñā sarvalōkēśī dēvayōnirayōnijā |
nirguṇā nirahaṅkārā lōkakalyāṇakāriṇī || 6 ||
sarvalōkapriyā gaurī sarvagarvavimardinī |
tējōvatī mahāmātā kōṭisūryasamaprabhā || 7 ||
vīrabhadrakr̥tānandabhōginī vīrasēvitā |
nāradādimunistutyā nityā satyā tapasvinī || 8 ||
jñānarūpā kalātītā bhaktābhīṣṭaphalapradā |
kailāsanilayā śubhrā kṣamā śrīḥ sarvamaṅgalā || 9 ||
siddhavidyā mahāśaktiḥ kāminī padmalōcanā |
dēvapriyā daityahantrī dakṣagarvāpahāriṇī || 10 ||
śivaśāsanakartrī ca śaivānandavidhāyinī |
bhavapāśanihantrī ca savanāṅgasukāriṇī || 11 ||
lambōdarī mahākālī bhīṣaṇāsyā surēśvarī |
mahānidrā yōganidrā prajñā vārtā kriyāvatī || 12 ||
putrapautrapradā sādhvī sēnāyuddhasukāṅkṣiṇī |
icchā śambhōḥ kr̥pāsindhuḥ caṇḍī caṇḍaparākramā || 13 ||
śōbhā bhagavatī māyā durgā nīlā manōgatiḥ |
khēcarī khaḍginī cakrahastā śūlavidhāriṇī || 14 ||
subāṇā śaktihastā ca pādasañcāriṇī parā |
tapaḥsiddhipradā dēvī vīrabhadrasahāyinī || 15 ||
dhanadhānyakarī viśvā manōmālinyahāriṇī |
sunakṣatrōdbhavakarī vaṁśavr̥ddhipradāyinī || 16 ||
brahmādisurasaṁsēvyā śāṅkarī priyabhāṣiṇī |
bhūtaprētapiśācādihāriṇī sumanasvinī || 17 ||
puṇyakṣētrakr̥tāvāsā pratyakṣaparamēśvarī |
ēvaṁ nāmnāṁ bhadrakālyāḥ śatamaṣṭōttaraṁ viduḥ || 18 ||
puṇyaṁ yaśō dīrghamāyuḥ putrapautraṁ dhanaṁ bahu |
dadāti dēvī tasyāśu yaḥ paṭhēt stōtramuttamam || 19 ||
bhaumavārē bhr̥gau caiva paurṇamāsyāṁ viśēṣataḥ |
prātaḥ snātvā nityakarma vidhāya ca subhaktimān || 20 ||
vīrabhadrālayē bhadrāṁ sampūjya surasēvitām |
paṭhēt stōtramidaṁ divyaṁ nānā bhōgapradaṁ śubham || 21 ||
abhīṣṭasiddhiṁ prāpnōti śīghraṁ vidvān parantapa |
athavā svagr̥hē vīrabhadrapatnīṁ samarcayēt || 22 ||
stōtrēṇānēna vidhivat sarvān kāmānavāpnuyāt |
rōgā naśyanti tasyāśu yōgasiddhiṁ ca vindati || 23 ||
sanatkumārabhaktānāmidaṁ stōtraṁ prabōdhaya |
rahasyaṁ sārabhūtaṁ ca sarvajñaḥ sambhaviṣyasi || 24 ||
iti śrībhadrakālyaṣṭōttaraśatanāma stōtram |
See more śrī kālikā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.