Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ asya śrī āpaduddhāraka hanumat stōtra mahāmantra kavacasya, vibhīṣaṇa r̥ṣiḥ, hanumān dēvatā, sarvāpaduddhāraka śrīhanumatprasādēna mama sarvāpannivr̥ttyarthē, sarvakāryānukūlya siddhyarthē japē viniyōgaḥ |
dhyānam |
vāmē karē vairibhidaṁ vahantaṁ
śailaṁ parē śr̥ṅkhalahāriṭaṅkam |
dadhānamacchacchaviyajñasūtraṁ
bhajē jvalatkuṇḍalamāñjanēyam || 1 ||
saṁvītakaupīna mudañcitāṅguliṁ
samujjvalanmauñjimathōpavītinam |
sakuṇḍalaṁ lambiśikhāsamāvr̥taṁ
tamāñjanēyaṁ śaraṇaṁ prapadyē || 2 ||
āpannākhilalōkārtihāriṇē śrīhanūmatē |
akasmādāgatōtpāta nāśanāya namō namaḥ || 3 ||
sītāviyuktaśrīrāmaśōkaduḥkhabhayāpaha |
tāpatritayasaṁhārin āñjanēya namō:’stu tē || 4 ||
ādhivyādhi mahāmārī grahapīḍāpahāriṇē |
prāṇāpahartrēdaityānāṁ rāmaprāṇātmanē namaḥ || 5 ||
saṁsārasāgarāvarta kartavyabhrāntacētasām |
śaraṇāgatamartyānāṁ śaraṇyāya namō:’stu tē || 6 ||
vajradēhāya kālāgnirudrāyā:’mitatējasē |
brahmāstrastaṁbhanāyāsmai namaḥ śrīrudramūrtayē || 7 ||
rāmēṣṭaṁ karuṇāpūrṇaṁ hanūmantaṁ bhayāpaham |
śatrunāśakaraṁ bhīmaṁ sarvābhīṣṭapradāyakam || 8 ||
kārāgr̥hē prayāṇē vā saṅgrāmē śatrusaṅkaṭē |
jalē sthalē tathā:’:’kāśē vāhanēṣu catuṣpathē || 9 ||
gajasiṁha mahāvyāghra cōra bhīṣaṇa kānanē |
yē smaranti hanūmantaṁ tēṣāṁ nāsti vipat kvacit || 10 ||
sarvavānaramukhyānāṁ prāṇabhūtātmanē namaḥ |
śaraṇyāya varēṇyāya vāyuputrāya tē namaḥ || 11 ||
pradōṣē vā prabhātē vā yē smarantyañjanāsutam |
arthasiddhiṁ jayaṁ kīrtiṁ prāpnuvanti na saṁśayaḥ || 12 ||
japtvā stōtramidaṁ mantraṁ prativāraṁ paṭhēnnaraḥ |
rājasthānē sabhāsthānē prāptē vādē labhējjayam || 13 ||
vibhīṣaṇakr̥taṁ stōtram yaḥ paṭhēt prayatō naraḥ |
sarvāpadbhyō vimucyēta nā:’tra kāryā vicāraṇā || 14 ||
mantraḥ |
markaṭēśa mahōtsāha sarvaśōkanivāraka |
śatrūn saṁhara māṁ rakṣa śriyaṁ dāpaya bhō harē || 15
iti vibhīṣaṇakr̥taṁ sarvāpaduddhāraka śrīhanumat stōtram |
See more śrī hanumān stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.