Site icon Stotra Nidhi

Sri Aditya (Surya) Dwadasa Nama Stotram – śrī āditya dvādaśanāma stōtram

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

ādityaḥ prathamaṁ nāmaṁ dvitīyaṁ tu divākaraḥ |
tr̥tīyaṁ bhāskaraḥ prōktaṁ caturthaṁ tu prabhākaraḥ || 1 ||

pañcamaṁ tu sahasrāṁśuḥ ṣaṣṭhaṁ caiva trilōcanaḥ |
saptamaṁ haridaśvaśca aṣṭamaṁ tu vibhāvasuḥ || 2 ||

navamaṁ dinakr̥t prōktaṁ daśamaṁ dvādaśātmakaḥ |
ēkādaśaṁ trayīmūrtirdvādaśaṁ sūrya ēva ca || 3 ||

dvādaśādityanāmāni prātaḥ kālē paṭhēnnaraḥ |
duḥsvapnō naśyatē tasya sarvaduḥkhaṁ ca naśyati || 4 ||

dadrukuṣṭhaharaṁ caiva dāridryaṁ haratē dhruvam |
sarvatīrthakaraṁ caiva sarvakāmaphalapradam || 5 ||

yaḥ paṭhēt prātarutthāya bhaktyā stōtramidaṁ naraḥ |
saukhyamāyustathārōgyaṁ labhatē mōkṣamēva ca || 6 ||

iti śrī āditya dvādaśanāma stōtram |


See more śrī sūrya stōtrāṇi for chanting. See more navagraha stōtrāṇi for chanting. See more vēda sūktāni for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments