Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
nārada uvāca –
jaigīṣavya muniśrēṣṭha sarvajña sukhadāyaka |
ākhyātāni supuṇyāni śrutāni tvatprasādataḥ || 1 ||
na tr̥ptimadhigacchāmi tava vāgamr̥tēna ca |
vadasvaikaṁ mahābhāga saṅkaṭākhyānamuttamam || 2 ||
iti tasya vacaḥ śrutvā jaigīṣavyō:’bravīttataḥ |
saṅkaṣṭanāśanaṁ stōtraṁ śr̥ṇu dēvarṣisattama || 3 ||
dvāparē tu purā vr̥ttē bhraṣṭarājyō yudhiṣṭhiraḥ |
bhrātr̥bhissahitō rājyanirvēdaṁ paramaṁ gataḥ || 4 ||
tadānīṁ tu tataḥ kāśīṁ purīṁ yātō mahāmuniḥ |
mārkaṇḍēya iti khyātaḥ saha śiṣyairmahāyaśāḥ || 5 ||
taṁ dr̥ṣṭvā sa samutthāya praṇipatya supūjitaḥ |
kimarthaṁ mlānavadana ētattvaṁ māṁ nivēdaya || 6 ||
yudhiṣṭhira uvāca –
saṅkaṣṭaṁ mē mahatprāptamētādr̥gvadanaṁ tataḥ |
ētannivāraṇōpāyaṁ kiñcidbrūhi munē mama || 7 ||
mārkaṇḍēya uvāca –
ānandakānanē dēvī saṅkaṭā nāma viśrutā |
vīrēśvarōttarē bhāgē pūrvaṁ candrēśvarasya ca || 8 ||
śr̥ṇu nāmāṣṭakaṁ tasyāḥ sarvasiddhikaraṁ nr̥ṇām |
saṅkaṭā prathamaṁ nāma dvitīyaṁ vijayā tathā || 9 ||
tr̥tīyaṁ kāmadā prōktaṁ caturthaṁ duḥkhahāriṇī |
śarvāṇī pañcamaṁ nāma ṣaṣṭhaṁ kātyāyanī tathā || 10 ||
saptamaṁ bhīmanayanā sarvarōgaharā:’ṣṭamam |
nāmāṣṭakamidaṁ puṇyaṁ trisandhyaṁ śraddhayānvitaḥ || 11 ||
yaḥ paṭhētpāṭhayēdvāpi narō mucyēta saṅkaṭāt |
ityuktvā tu dvijaśrēṣṭhamr̥ṣirvārāṇasīṁ yayau || 12 ||
iti tasya vacaḥ śrutvā nāradō harṣanirbharaḥ |
tataḥ sampūjitāṁ dēvīṁ vīrēśvarasamanvitām || 13 ||
bhujaistu daśabhiryuktāṁ lōcanatrayabhūṣitām |
mālākamaṇḍaluyutāṁ padmaśaṅkhagadāyutām || 14 ||
triśūlaḍamarudharāṁ khaḍgacarmavibhūṣitām |
varadābhayahastāṁ tāṁ praṇamya vidhinandanaḥ || 15 ||
vāratrayaṁ gr̥hītvā tu tatō viṣṇupuraṁ yayau |
ētat- stōtrasya paṭhanaṁ putrapautravivardhanam || 16 ||
saṅkaṣṭanāśanaṁ caiva triṣu lōkēṣu viśrutam |
gōpanīyaṁ prayatnēna mahāvandhyāprasūtikr̥t || 17 ||
iti śrīpadmapurāṇē saṅkaṭanāmāṣṭakam |
See more dēvī stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.