Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dhyānam –
vāgīśā yasya vadanē lakṣmīryasya ca vakṣasi |
yasyāstē hr̥dayē saṁvittaṁ nr̥siṁhamahaṁ bhajē ||
atha stōtram –
dēvatākāryasiddhyarthaṁ sabhāstambhasamudbhavam |
śrīnr̥siṁhaṁ mahāvīraṁ namāmi r̥ṇamuktayē || 1 ||
lakṣmyāliṅgita vāmāṅkaṁ bhaktānāṁ varadāyakam |
śrīnr̥siṁhaṁ mahāvīraṁ namāmi r̥ṇamuktayē || 2 ||
āntramālādharaṁ śaṅkhacakrābjāyudhadhāriṇam |
śrīnr̥siṁhaṁ mahāvīraṁ namāmi r̥ṇamuktayē || 3 ||
smaraṇāt sarvapāpaghnaṁ kadrūjaviṣanāśanam |
śrīnr̥siṁhaṁ mahāvīraṁ namāmi r̥ṇamuktayē || 4 ||
siṁhanādēna mahatā digvidigbhayanāśanam | [digdanti]
śrīnr̥siṁhaṁ mahāvīraṁ namāmi r̥ṇamuktayē || 5 ||
prahlādavarada śrīśaṁ daityēśvaravidāraṇam |
śrīnr̥siṁhaṁ mahāvīraṁ namāmi r̥ṇamuktayē || 6 ||
krūragrahaiḥ pīḍitānāṁ bhaktānāmabhayapradam |
śrīnr̥siṁhaṁ mahāvīraṁ namāmi r̥ṇamuktayē || 7 ||
vēdavēdāntayajñēśaṁ brahmarudrādivanditam |
śrīnr̥siṁhaṁ mahāvīraṁ namāmi r̥ṇamuktayē || 8 ||
itthaṁ yaḥ paṭhatē nityaṁ r̥ṇamōcana siddhayē | [sañjñitam]
anr̥ṇō jāyatē śīghraṁ dhanaṁ vipulamāpnuyāt || 9 ||
sarvasiddhipradaṁ nr̥ṇāṁ sarvaiśvaryapradāyakam |
tasmāt sarvaprayatnēna paṭhēt stōtramidaṁ sadā || 10 ||
iti śrīnr̥siṁhapurāṇē r̥ṇamōcana śrī nr̥siṁha stōtram |
See more śrī nr̥siṁha stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.