Site icon Stotra Nidhi

Rudra panchamukha dhyanam – rudra pañcamukha dhyānam

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

saṁvartāgnitaṭitpradīptakanakapraspardhitējōmayaṁ
gambhīradhvanimiśritōgradahanaprōdbhāsitāmrādharam |
ardhēndudyutilōlapiṅgalajaṭābhāraprabaddhōragaṁ
vandē siddhasurāsurēndranamitaṁ pūrvaṁ mukhaḥ śūlinaḥ || 1 ||

kālabhrabhramarāñjanadyutinibhaṁ vyāvr̥ttapiṅgēkṣaṇaṁ
karṇōdbhāsitabhōgimastakamaṇi prōdbhinnadaṁṣṭrāṅkuram |
sarpaprōtakapālaśuktiśakalavyākīrṇasañcāragaṁ
vandē dakṣiṇamīśvarasya kuṭila bhrūbhaṅgaraudraṁ mukham || 2 ||

prālēyācalacandrakundadhavalaṁ gōkṣīraphēnaprabhaṁ
bhasmābhyaktamanaṅgadēhadahanajvālāvalīlōcanam |
brahmēndrādimarudgaṇaiḥ stutiparairabhyarcitaṁ yōgibhi-
-rvandē:’haṁ sakalaṁ kalaṅkarahitaṁ sthāṇōrmukhaṁ paścimam || 3 ||

gauraṁ kuṅkumapaṅkilaṁ sutilakaṁ vyāpāṇḍugaṇḍasthalaṁ
bhrūvikṣēpakaṭākṣavīkṣaṇalasatsaṁsaktakarṇōtpalam |
snigdhaṁ bimbaphalādharaprahasitaṁ nīlālakālaṅkr̥taṁ
vandē pūrṇaśaśāṅkamaṇḍalanibhaṁ vaktraṁ harasyōttaram || 4 ||

vyaktāvyaktaguṇētaraṁ suvimalaṁ ṣaṭtriṁśatattvātmakaṁ
tasmāduttaratattvamakṣaramiti dhyēyaṁ sadā yōgibhiḥ |
vandē tāmasavarjitaṁ triṇayanaṁ sūkṣmātisūkṣmātparaṁ
śāntaṁ pañcamamīśvarasya vadanaṁ khavyāpitējōmayam || 5 ||


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments