Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
om || hira̍ṇyavarṇā̱: śuca̍yaḥ pāva̱kā
yāsu̍ jā̱taḥ ka̱śyapo̱ yāsvindra̍: |
a̱gniṃ yā garbha̍ṃ dadhi̱re virū̍pā̱stā
na̱ āpa̱śśagg syo̱nā bha̍vantu ||
yāsā̱g̱ṃ rājā̱ varu̍ṇo̱ yāti̱ madhye̍
satyānṛ̱te a̍va̱paśya̱ṃ janā̍nām |
ma̱dhu̱ścuta̱śśuca̍yo̱ yāḥ pā̍va̱kāstā
na̱ āpa̱śśagg syo̱nā bha̍vantu ||
yāsā̎ṃ de̱vā di̱vi kṛ̱ṇvanti̍ bha̱kṣaṃ
yā a̱ntari̍kṣe bahu̱dhā bhava̍nti |
yāḥ pṛ̍thi̱vīṃ paya̍so̱ndanti śu̱krāstā
na̱ āpa̱śśagg syo̱nā bha̍vantu ||
śi̱vena̍ mā̱ cakṣu̍ṣā paśyatāpaśśi̱vayā̍
ta̱nuvopa̍ spṛśata̱ tvaca̍ṃ me |
sarvāg̍ṃ a̱gnīgṃ ra̍psu̱ṣado̍ huve vo̱ mayi̱
varco̱ bala̱mojo̱ nidha̍tta ||
pava̍māna̱ssuva̱rjana̍: | pa̱vitre̍ṇa̱ vica̍rṣaṇiḥ |
yaḥ potā̱ sa pu̍nātu mā | pu̱nantu̍ mā devaja̱nāḥ |
pu̱nantu̱ mana̍vo dhi̱yā | pu̱nantu̱ viśva̍ ā̱yava̍: |
jāta̍vedaḥ pa̱vitra̍vat | pa̱vitre̍ṇa punāhi mā |
śu̱kreṇa̍ deva̱dīdya̍t | agne̱ kratvā̱ kratū̱g̱ṃ ranu̍ |
yatte̍ pa̱vitra̍ma̱rciṣi̍ | agne̱ vita̍tamanta̱rā |
brahma̱ tena̍ punīmahe | u̱bhābhyā̎ṃ devasavitaḥ |
pa̱vitre̍ṇa sa̱vena̍ ca | i̱daṃ brahma̍ punīmahe |
vai̱śva̱de̱vī pu̍na̱tī de̱vyāgā̎t |
yasyai̍ ba̱hvīsta̱nuvo̍ vī̱tapṛ̍ṣṭhāḥ |
tayā̱ mada̍ntaḥ sadha̱mādye̍ṣu |
va̱yagg syā̍ma̱ pata̍yo rayī̱ṇām |
vai̱śvā̱na̱ro ra̱śmibhi̍rmā punātu |
vāta̍: prā̱ṇene̍ṣi̱ro ma̍yo̱ bhūḥ |
dyāvā̍pṛthi̱vī paya̍sā̱ payo̍bhiḥ |
ṛ̱tāva̍rī ya̱jñiye̍ mā punītām ||
bṛ̱hadbhi̍: savita̱stṛbhi̍: | varṣi̍ṣṭhairdeva̱manma̍bhiḥ | agne̱ dakṣai̎: punāhi mā | yena̍ de̱vā apu̍nata | yenāpo̍ di̱vyaṅkaśa̍: | tena̍ di̱vyena̱ brahma̍ṇā | i̱daṃ brahma̍ punīmahe | yaḥ pā̍vamā̱nīra̱ddhyeti̍ | ṛṣi̍bhi̱ssambhṛ̍ta̱g̱ṃ rasam̎ | sarva̱g̱ṃ sa pū̱tama̍śnāti | sva̱di̱taṃ mā̍ta̱riśva̍nā | pā̱va̱mā̱nīryo a̱dhyeti̍ | ṛṣi̍bhi̱ssambhṛ̍ta̱g̱ṃ rasam̎ | tasmai̱ sara̍svatī duhe | kṣī̱ragṃ sa̱rpirmadhū̍da̱kam ||
pā̱va̱mā̱nīssva̱styaya̍nīḥ | su̱dughā̱hi paya̍svatīḥ | ṛṣi̍bhi̱ssambhṛ̍to̱ rasa̍: | brā̱hma̱ṇeṣva̱mṛtag̍ṃ hi̱tam | pā̱va̱mā̱nīrdi̍śantu naḥ | i̱maṃ lo̱kamatho̍ a̱mum | kāmā̱nthsama̍rdhayantu naḥ | de̱vīrde̱vaiḥ sa̱mābhṛ̍tāḥ | pā̱va̱mā̱nīssva̱styaya̍nīḥ | su̱dughā̱hi ghṛ̍ta̱ścuta̍: | ṛṣi̍bhi̱: sambhṛ̍to̱ rasa̍: | brā̱hma̱ṇeṣva̱mṛtag̍ṃ hi̱tam | yena̍ de̱vāḥ pa̱vitre̍ṇa | ā̱tmāna̍ṃ pu̱nate̱ sadā̎ | tena̍ sa̱hasra̍dhāreṇa | pā̱va̱mā̱nyaḥ pu̍nantu mā | prā̱jā̱pa̱tyaṃ pa̱vitram̎ | śa̱todyā̍magṃ hira̱ṇmayam̎ | tena̍ brahma̱ vido̍ va̱yam | pū̱taṃ brahma̍ punīmahe | indra̍ssunī̱tī sa̱hamā̍ punātu | soma̍ssva̱styā va̍ruṇassa̱mīcyā̎ | ya̱mo rājā̎ pramṛ̱ṇābhi̍: punātu mā | jā̱tave̍dā mo̱rjaya̍ntyā punātu | bhūrbhuva̱ssuva̍: ||
oṃ taccha̱ṃ yorāvṛ̍ṇīmahe | gā̱tuṃ ya̱jñāya̍ |
gā̱tuṃ ya̱jñapa̍taye | daivī̎ssva̱stira̍stu naḥ | sva̱stirmānu̍ṣebhyaḥ | ū̱rdhvaṃ ji̍gātu bheṣa̱jam |
śaṃ no̍ astu dvi̱pade̎ | śaṃ catu̍ṣpade ||
oṃ śānti̱: śānti̱: śānti̍: ||
See more śrī hanumān stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.