Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
aindrasyēva śarāsanasya dadhatī madhyēlalāṭaṁ prabhāṁ
śauklīṁ kāntimanuṣṇagōriva śirasyātanvatī sarvataḥ |
ēṣāsau tripurā hr̥di dyutirivōṣṇāṁśōḥ sadāhaḥ sthitāt
chindyānnaḥ sahasā padaistribhiraghaṁ jyōtirmayī vāṅmayī || 1 ||
yā mātrā trapusīlatātanulasattantūtthitispardhinī
vāgbījē prathamē sthitā tava sadā tāṁ manmahē tē vayam |
śaktiḥ kuṇḍalinīti viśvajananavyāpārabaddhōdyamāḥ
jñātvētthaṁ na punaḥ spr̥śanti jananīgarbhē:’rbhakatvaṁ narāḥ || 2 ||
dr̥ṣṭvā sambhramakāri vastu sahasā ai ai iti vyāhr̥taṁ
yēnākūtavaśādapīha varadē binduṁ vināpyakṣaram |
tasyāpi dhruvamēva dēvi tarasā jātē tavānugrahē
vācaḥsūktisudhārasadravamucō niryānti vaktrāmbujāt || 3 ||
yannityē tava kāmarājamaparaṁ mantrākṣaraṁ niṣkalaṁ
tatsārasvatamityavaiti viralaḥ kaścidbudhaścēdbhuvi |
ākhyānaṁ pratiparva satyatapasō yatkīrtayantō dvijāḥ
prārambhē praṇavāspadapraṇayitāṁ nītvōccaranti sphuṭam || 4 ||
yatsadyō vacasāṁ pravr̥ttikaraṇē dr̥ṣṭaprabhāvaṁ budhaiḥ
tārtīyaṁ tadahaṁ namāmi manasā tvadbījaminduprabham |
astyaurvō:’pi sarasvatīmanugatō jāḍyāmbuvicchittayē
gōśabdō giri vartatē saniyataṁ yōgaṁ vinā siddhidaḥ || 5 ||
ēkaikaṁ tava dēvi bījamanaghaṁ savyañjanāvyañjanaṁ
kūṭasthaṁ yadi vā pr̥thak kramagataṁ yadvā sthitaṁ vyutkramāt |
yaṁ yaṁ kāmamapēkṣya yēna vidhinā kēnāpi vā cintitaṁ
japtaṁ vā saphalīkarōti satataṁ taṁ taṁ samastaṁ nr̥ṇām || 6 ||
vāmē pustakadhāriṇīmabhayadāṁ sākṣasrajaṁ dakṣiṇē
bhaktēbhyō varadānapēśalakarāṁ karpūrakundōjjvalām |
ujjr̥mbhāmbujapatrakāntinayanasnigdhaprabhālōkinīṁ
yē tvāmamba na śīlayanti manasā tēṣāṁ kavitvaṁ kutaḥ || 7 ||
yē tvāṁ pāṇḍurapuṇḍarīkapaṭalaspaṣṭābhirāmaprabhāṁ
siñcantīmamr̥tadravairiva śirō dhyāyanti mūrdhni sthitām |
aśrāntā vikaṭasphuṭākṣarapadā niryāti vaktrāmbujāt
tēṣāṁ bhārati bhāratī surasaritkallōlalōlōrmivat || 8 ||
yē sindūraparāgapiñjapihitāṁ tvattējasādyāmimāṁ
urvīṁ cāpi vilīnayāvakarasaprastāramagnāmiva |
paśyanti kṣaṇamapyananyamanasastēṣāmanaṅgajvara-
-klāntasrastakuraṅgaśābakadr̥śō vaśyā bhavanti sphuṭam || 9 ||
cañcatkāñcanakuṇḍalāṅgadadharāmābaddhakāñcīsrajaṁ
yē tvāṁ cētasi tadgatē kṣaṇamapi dhyāyanti kr̥tvā sthirām |
tēṣāṁ vēśmasu vibhramādaharahaḥ sphārībhavantyaściraṁ
mādyatkuñjarakarṇatālataralāḥ sthairyaṁ bhajantē śriyaḥ || 10 ||
ārbhaṭyā śaśikhaṇḍamaṇḍitajaṭājūṭāṁ nr̥muṇḍasrajaṁ
bandhūkaprasavāruṇāmbaradharāṁ prētāsanādhyāsinīm |
tvāṁ dhyāyanti caturbhujāṁ trinayanāmāpīnatuṅgastanīṁ
madhyē nimnavalitrayāṅkitatanuṁ tvadrūpasaṁvittayē || 11 ||
jātō:’pyalpaparicchadē kṣitibhujāṁ sāmānyamātrē kulē
niḥśēṣāvanicakravartipadavīṁ labdhvā pratāpōnnataḥ |
yadvidyādhara br̥ndavanditapadaḥ śrīvatsarājō:’bhavat
dēvi tvaccaraṇāmbuja praṇatijaḥ sō:’yaṁ prasādōdayaḥ || 12 ||
caṇḍi tvaccaraṇāmbujārcanakr̥tē bilvādilōlluṇṭhana-
-truṭyatkaṇṭakakōṭibhiḥ paricayaṁ yēṣāṁ na jagmuḥ karāḥ |
tē daṇḍāṅkuśacakracāpakuliśaśrīvatsamatsyāṅkitaiḥ
jāyantē pr̥thivībhujaḥ kathamivāmbhōjaprabhaiḥ pāṇibhiḥ || 13 ||
viprāḥ kṣōṇibhujō viśastaditarē kṣīrājyamadhvāsavaiḥ |
tvāṁ dēvi tripurē parāparamayīṁ santarpya pūjāvidhau |
yāṁ yāṁ prārthayatē manaḥ sthiradhiyāṁ tēṣāṁ ta ēva dhruvaṁ
tāṁ tāṁ siddhimavāpnuvanti tarasā vighnairavighnīkr̥tāḥ || 14 ||
śabdānāṁ jananī tvamatra bhuvanē vāgvādinītyucyasē
tvattaḥ kēśavavāsava prabhr̥tayō:’pyāvirbhavanti sphuṭam |
līyantē khalu yatra kalpaviramē brahmādayastē:’pyamī
sā tvaṁ kācidacintyarūpamahimā śaktiḥ parā gīyasē || 15 ||
dēvānāṁ tritayaṁ trayī hutabhujāṁ śaktitrayaṁ triḥ svarāḥ
trailōkyaṁ tripadī tripuṣkaramathō tribrahma varṇāstrayaḥ |
yatkiñcijjagati tridhā niyamitaṁ vastu trivargādikaṁ
tatsarvaṁ tripurēti nāma bhagavatyanvēti tē tattvataḥ || 16 ||
lakṣmīṁ rājakulē jayāṁ raṇabhuvi kṣēmaṅkarīmadhvani
kravyādadvipasarpabhāji śabarīṁ kāntāradurgē girau |
bhūtaprētapiśācajambukabhayē smr̥tvā mahābhairavīṁ
vyāmōhē tripurāṁ taranti vipadastārāṁ ca tōyaplavē || 17 ||
māyā kuṇḍalinī kriyā madhumatī kālī kalāmālinī
mātaṅgī vijayā jayā bhagavatī dēvī śivā śāmbhavī |
śaktiḥ śaṅkaravallabhā trinayanā vāgvādinī bhairavī
hrīṅkārī tripurā parāparamayī mātā kumārītyasi || 18 ||
āīpallavitaiḥ parasparayutairdvitrikramādyakṣarai
kādyaiḥ kṣāntagataiḥ svarādibhiratha kṣāntaiśca taiḥ sasvaraiḥ |
nāmāni tripurē bhavanti khalu yānyatyantaguhyāni tē
tēbhyō bhairavapatni viṁśatisahasrēbhyaḥ parēbhyō namaḥ || 19 ||
bōddhavyā nipuṇaṁ budhaiḥ stutiriyaṁ kr̥tvā manastadgataṁ
bhāratyāstripurētyananyamanasā yatrādyavr̥ttē sphuṭam |
ēkadvitripadakramēṇa kathitastatpādasaṅkhyākṣaraiḥ
mantrōddhāra vidhirviśēṣasahitaḥ satsampradāyānvitaḥ || 20 ||
sāvadyaṁ niravadyamastu yadi vā kiṁ vānayā cintayā
nūnaṁ stōtramidaṁ paṭhiṣyati janō yasyāsti bhaktistvayi |
sañcintyāpi laghutvamātmani dr̥ḍhaṁ sañjāyamānaṁ haṭhāt
tvadbhaktyā mukharīkr̥tēna racitaṁ yasmānmayāpi dhr̥vam || 21 ||
iti śrīkālidāsa viracita pañcastavyāṁ prathamaḥ laghustavaḥ |
pañcastavi – 2. carcāstavaḥ >>
See more dēvī stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.