Site icon Stotra Nidhi

Navagraha Stotram (Vadiraja Krutam) – navagraha stōtram (vādirājayati kr̥tam)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

bhāsvānmē bhāsayēttattvaṁ candraścāhlādakr̥dbhavēt |
maṅgalō maṅgalaṁ dadyādbudhaśca budhatāṁ diśēt || 1 ||

gururmē gurutāṁ dadyātkaviśca kavitāṁ diśēt |
śaniśca śaṁ prāpayatu kētuḥ kētuṁ jayē:’rpayēt || 2 ||

rāhurmē rahayēdrōgaṁ grahāḥ santu karagrahāḥ |
navaṁ navaṁ mamaiśvaryaṁ diśantvētē navagrahāḥ || 3 ||

śanē dinamaṇēḥ sūnō hyanēkaguṇasanmaṇē |
ariṣṭaṁ hara mē:’bhīṣṭaṁ kuru mā kuru saṅkaṭam || 4 ||

harēranugrahārthāya śatrūṇāṁ nigrahāya ca |
vādirājayatiprōktaṁ grahastōtraṁ sadā paṭhēt || 5 ||

iti śrīvādirājayati viracitaṁ navagraha stōtram ||


See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments