Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ dvinavatitamadaśakam (92) – karmamiśrabhaktiḥ |
vēdaissarvāṇi karmāṇyaphalaparatayā varṇitānīti buddhvā
tāni tvayyarpitānyēva hi samanucaran yāni naiṣkarmyamīśa |
mā bhūdvēdairniṣiddhē kuhacidapi manaḥkarmavācāṁ pravr̥tti-
rdurvarjaṁ cēdavāptaṁ tadapi khalu bhavatyarpayē citprakāśē || 92-1 ||
yastvanyaḥ karmayōgastava bhajanamayastatra cābhīṣṭamūrtiṁ
hr̥dyāṁ sattvaikarūpāṁ dr̥ṣadi hr̥di mr̥di kvāpi vā bhāvayitvā |
puṣpairgandhairnivēdyairapi ca viracitaiḥ śaktitō bhaktipūtai-
rnityaṁ varyāṁ saparyāṁ vidadhadayi vibhō tvatprasādaṁ bhajēyam || 92-2 ||
strīśūdrāstvatkathādiśravaṇavirahitā āsatāṁ tē dayārhā-
stvatpādāsannayātāndvijakulajanuṣō hanta śōcāmyaśāntān |
vr̥ttyarthaṁ tē yajantō bahukathitamapi tvāmanākarṇayantō
dr̥ptā vidyābhijātyaiḥ kimu na vidadhatē tādr̥śaṁ mā kr̥thā mām || 92-3 ||
pāpō:’yaṁ kr̥ṣṇarāmētyabhilapati nijaṁ gūhituṁ duścāritraṁ
nirlajjasyāsya vācā bahutarakathanīyāni mē vighnitāni |
bhrātā mē vandhyaśīlō bhajati kila sadā viṣṇumitthaṁ budhāṁstē
nindantyuccairhasanti tvayi nihitamatīṁstādr̥śaṁ mā kr̥thā mām || 92-4 ||
śvētacchāyaṁ kr̥tē tvāṁ munivaravapuṣaṁ prīṇayantē tapōbhi-
strētāyāṁ sruksruvādyaṅkitamaruṇatanuṁ yajñarūpaṁ yajantē |
sēvantē tantramārgairvilasadarigadaṁ dvāparē śyāmalāṅgaṁ
nīlaṁ saṅkīrtanādyairiha kalisamayē mānuṣāstvāṁ bhajantē || 92-5 ||
sō:’yaṁ kālēyakālō jayati muraripō yatra saṅkīrtanādyai-
rniryatnairēva mārgairakhilada nacirāttvatprasādaṁ bhajantē |
jātāstrētākr̥tādāvapi hi kila kalau saṁbhavaṁ kāmayantē
daivāttatraiva jātānviṣayaviṣarasairmā vibhō vañcayāsmān || 92-6 ||
bhaktāstāvatkalau syurdramilabhuvi tatō bhūriśastatra cōccaiḥ
kāvērīṁ tāmraparṇīmanu kila kr̥tamālāṁca puṇyāṁ pratīcīm |
hā māmapyētadantarbhavamapi ca vibhō kiñcidañcadrasaṁ tva-
yyāśāpāśairnibadhya bhramaya na bhagavan pūraya tvanniṣēvām || 92-7 ||
dr̥ṣṭvā dharmadruhaṁ taṁ kalimapakaruṇaṁ prāṅmahīkṣit parīkṣit
hantuṁ vyākr̥ṣṭakhaḍgō:’pi na vinihitavān sāravēdī guṇāṁśāt |
tvatsēvādyāśu siddhyēdasadiha na tathā tvatparē caiṣa bhīru-
ryattu prāgēva rōgādibhirapaharatē tatra hā śikṣayainam || 92-8 ||
gaṅgā gītā ca gāyatryapi ca tulasikā gōpikācandanaṁ tat
sālagrāmābhipūjā parapuruṣa tathaikādaśī nāmavarṇāḥ |
ētānyaṣṭāpyayatnānyayi kalisamayē tvatprasādapravr̥ddhyā
kṣipraṁ muktipradānītyabhidadhurr̥ṣayastēṣu māṁ sajjayēthāḥ || 92-9 ||
dēvarṣīṇāṁ pitr̥ṇāmapi na punarr̥ṇī kiṅkarō vā sa bhūman
yō:’sau sarvātmanā tvāṁ śaraṇamupagatassarvakr̥tyāni hitvā |
tasyōtpannaṁ vikarmāpyakhilamapanudasyēva cittasthitastvaṁ
tanmē pāpōtthatāpānpavanapurapatē rundhi bhaktiṁ praṇīyāḥ || 92-10 ||
iti dvinavatitamadaśakaṁ samāptaṁ |
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.