Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ caturaśītitamadaśakam (84) – samantapañcakatīrthayātrā | – bandhumitrādi samāgamam |
kvacidatha tapanōparāgakālē
puri nidadhatkr̥tavarmakāmasūnū |
yadukulamahilāvr̥taḥ sutīrthaṁ
samupagatō:’si samantapañcakākhyam || 84-1 ||
bahutarajanatāhitāya tatra
tvamapi punarvinimajjya tīrthatōyam |
dvijagaṇaparimuktavittarāśiḥ
samamilathāḥ kurupāṇḍavādimitraiḥ || 84-2 ||
tava khalu dayitājanaiḥ samētā
drupadasutā tvayi gāḍhabhaktibhārā |
taduditabhavadāhr̥tiprakārai-
ratimumudē samamanyabhāminībhiḥ || 84-3 ||
tadanu ca bhagavan nirīkṣya gōpā-
natikutukādupagamya mānayitvā |
cirataravirahāturāṅgarēkhāḥ
paśupavadhūḥ sarasaṁ tvamanvayāsīḥ || 84-4 ||
sapadi ca bhavadīkṣaṇōtsavēna
pramuditamānahr̥dāṁ nitaṁbinīnām | [** pramuṣita **]
atirasaparimuktakañculīkē
paricitahr̥dyatarē kucē nyalaiṣīḥ || 84-5 ||
ripujanakalahaiḥ punaḥ punarmē
samupagatairiyatī vilaṁbanābhūt |
iti kr̥tapariraṁbhaṇē tvayi drā-
gativivaśā khalu rādhikā nililyē || 84-6 ||
apagatavirahavyathāstadā tā
rahasi vidhāya dadātha tattvabōdham |
paramasukhacidātmakō:’hamātmē-
tyudayatu vaḥ sphuṭamēva cētasīti || 84-7 ||
sukharasaparimiśritō viyōgaḥ
kimapi purā:’bhavaduddhavōpadēśaiḥ |
samabhavadamutaḥ paraṁ tu tāsāṁ
paramasukhaikyamayī bhavadvicintā || 84-8 ||
munivaranivahaistavātha pitrā
duritaśamāya śubhāni pr̥cchyamānaiḥ |
tvayi sati kimidaṁ śubhāntarairi-
tyuruhasitairapi yājitastadāsau || 84-9 ||
sumahati yajanē vitāyamānē
pramuditamitrajanē sahaiva gōpāḥ |
yadujanamahitāstrimāsamātraṁ
bhavadanuṣaṅgarasaṁ purēva bhējuḥ || 84-10 ||
vyapagamasamayē samētya rādhāṁ
dr̥ḍhamupagūhya nirīkṣya vītakhēdām |
pramuditahr̥dayaḥ puraṁ prayātaḥ
pavanapurēśvara pāhi māṁ gadēbhyaḥ || 11 ||
iti caturaśītitamadaśakaṁ samāptaṁ |
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.