Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ trisaptatitamadaśakam (73) – śrīkr̥ṣṇasya mathurāyātrā |
niśamayya tavātha yānavārtāṁ
bhr̥śamārtāḥ paśupālabālikāstāḥ |
kimidaṁ kimidaṁ kathannvitīmāḥ
samavētāḥ paridēvitānyakurvan || 73-1 ||
karuṇānidhirēṣa nandasūnuḥ
kathamasmānvisr̥jēdananyanāthāḥ |
bata naḥ kimu daivamēvamāsī-
diti tāstvadgatamānasā vilēpuḥ || 73-2 ||
caramapraharē pratiṣṭhamānaḥ
saha pitrā nijamitramaṇḍalaiśca |
paritāpabharaṁ nitaṁbinīnāṁ
śamayiṣyan vyamucaḥ sakhāyamēkam || 73-3 ||
acirādupayāmi sannidhiṁ vō
bhavitā sādhu mayaiva saṅgamaśrīḥ |
amr̥tāṁbunidhau nimajjayiṣyē
drutamityāśvasitā vadhūrakārṣīḥ || 73-4 ||
saviṣādabharaṁ sayāñcamuccai-
ratidūraṁ vanitābhirīkṣyamāṇaḥ |
mr̥du taddiśi pātayannapāṅgān
sabalō:’krūrarathēna nirgatō:’bhūḥ || 73-5 ||
anasā bahulēna vallavānāṁ
manasā canugatō:’tha vallabhānām |
vanamārtamr̥gaṁ viṣaṇṇavr̥kṣaṁ
samatītō yamunātaṭīmayāsīḥ || 73-6 ||
niyamāya nimajya vāriṇi tvā-
mabhivīkṣyātha rathē:’pi gāndinēyaḥ |
vivaśō:’jani kinnvidaṁ vibhōstē
nanu citraṁ tvavalōkanaṁ samantāt || 73-7 ||
punarēṣa nimajya puṇyaśālī
puruṣaṁ tvāṁ paramaṁ bhujaṅgabhōgē |
arikaṁbugadāṁbujaiḥ sphurantaṁ
surasiddhaughaparītamālulōkē || 73-8 ||
sa tadā paramātmasaukhyasindhau
vinimagnaḥ praṇuvanprakārabhēdaiḥ |
avilōkya punaśca harṣasindhō-
ranuvr̥tyā pulakāvr̥tō yayau tvām || 73-9 ||
kimu śītalimā mahān jalē ya-
tpulakō:’sāviti cōditēna tēna |
atiharṣaniruttarēṇa sārdhaṁ
rathavāsī pavanēśa pāhi māṁ tvam || 73-10 ||
iti trisaptatitamadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.