Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ saptatitamadaśakam (70) – sudarśanaśāpamōkṣaṁ tathā śaṅkhacūḍa-ariṣṭavadham |
iti tvayi rasākulaṁ ramitavallabhē vallavāḥ
kadāpi puramambikākamituraṁbikākānanē |
samētya bhavatā samaṁ niśi niṣēvya divyōtsavaṁ
sukhaṁ suṣupuragrasīdvrajapamugranāgastadā || 70-1 ||
samunmukhamathōlmukairabhihatē:’pi tasminbalā-
damuñcati bhavatpadē nyapati pāhi pāhīti taiḥ |
tadā khalu padā bhavānsamupagamya pasparśa taṁ
babhau sa ca nijāṁ tanuṁ samupasādya vaidyādharīm || 70-2 ||
sudarśanadhara prabhō nanu sudarśanākhyō:’smyahaṁ
munīnkvacidapāhasaṁ ta iha māṁ vyadhurvāhasam |
bhavatpadasamarpaṇādamalatāṁ gatō:’smītyasau
stuvannijapadaṁ yayau vrajapadaṁ ca gōpā mudā || 70-3 ||
kadāpi khalu sīriṇā viharati tvayi strījanai-
rjahāra dhanadānugaḥ sa kila śaṅkhacūḍō:’balāḥ |
atidrutamanudrutastamatha muktanārījanaṁ
rurōjitha śirōmaṇiṁ halabhr̥tē ca tasyādadāḥ || 70-4 ||
dinēṣu ca suhr̥jjanaiḥ saha vanēṣu līlāparaṁ
manōbhavamanōharaṁ rasitavēṇunādāmr̥tam |
bhavantamamarīdr̥śāmamr̥tapāraṇādāyinaṁ
vicintya kimu nālapan virahatāpitā gōpikāḥ || 70-5 ||
bhōjarājabhr̥takastvatha kaścitkaṣṭaduṣṭapathadr̥ṣṭirariṣṭaḥ |
niṣṭhurākr̥tirapaṣṭhuninādastiṣṭhatē sma bhavatē vr̥ṣarūpī || 70-6 ||
śākvarō:’tha jagatīdhr̥tihārī mūrtimēṣa br̥hatīṁ pradadhānaḥ |
paṅktimāśu parighūrṇya paśūnāṁ chandasāṁ nidhimavāpa bhavantam || 70-7 ||
tuṅgaśr̥ṅgamukhamāśvabhiyantaṁ saṅgr̥hayya rabhasādabhiyaṁ tam |
bhadrarūpamapi daityamabhadraṁ mardayannamadayaḥ suralōkam || 70-8 ||
citramadya bhagavan vr̥ṣaghātātsusthirājani vr̥ṣasthitirurvyām |
vardhatē ca vr̥ṣacētasi bhūyānmōda ityabhinutō:’si suraistvam || 70-9 ||
aukṣakāṇi paridhāvata dūraṁ vīkṣyatāmayamihōkṣavibhēdī |
itthamāttahasitaiḥ saha gōpairgēhagastvamava vātapurēśa || 70-10 ||
iti saptatitamadaśakaṁ samāptaṁ
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.