Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ aṣṭaṣaṣṭitamadaśakam (68) – gōpikānāṁ āhlādaprakaṭanam
tava vilōkanādgōpikājanāḥ pramadasaṅkulāḥ paṅkajēkṣaṇa |
amr̥tadhārayā samplutā iva stimitatāṁ dadhustvatpurōgatāḥ || 68-1 ||
tadanu kācana tvatkarāṁbujaṁ sapadi gr̥hṇatī nirviśaṅkitam |
ghanapayōdharē saṁvidhāya sā pulakasaṁvr̥tā tasthuṣī ciram || 68-2 ||
tava vibhō purā kōmalaṁ bhujaṁ nijagalāntarē paryavēṣṭayat |
galasamudgataṁ prāṇamārutaṁ pratinirundhatīvātiharṣulā || 68-3 ||
apagatatrapā kāpi kāminī tava mukhāṁbujātpūgacarvitam |
pratigr̥hayya tadvaktrapaṅkajē nidadhatī gatā pūrṇakāmatām || 68-4 ||
vikaruṇō vanē saṁvihāya māmapagatō:’si kā tvāmiha spr̥śēt |
iti sarōṣayā tāvadēkayā sajalalōcanaṁ vīkṣitō bhavān || 68-5 ||
iti mudākulairvallavījanaiḥ samamupāgatō yāmunē taṭē |
mr̥dukucāṁbaraiḥ kalpitāsanē ghusr̥ṇabhāsurē paryaśōbhathāḥ || 68-6 ||
katividhā kr̥pā kē:’pi sarvatō dhr̥tadayōdayāḥ kēcidāśritē |
katicidīdr̥śā mādr̥śēṣvapītyabhihitō bhavānvallavījanaiḥ || 68-7 ||
ayi kumārikā naiva śaṅkyatāṁ kaṭhinatā mayi prēmakātarē |
mayi tu cētasō vō:’nuvr̥ttayē kr̥tamidaṁ mayētyūcivānbhavān || 68-8 ||
ayi niśamyatāṁ jīvavallabhāḥ priyatamō janō nēdr̥śō mama |
tadiha ramyatāṁ ramyayāminīṣvanuparōdhamityālapō vibhō || 68-9 ||
iti girādhikaṁ mōdamēdurairvrajavadhūjanaiḥ sākamāraman |
kalitakautukō rāsakhēlanē gurupurīpatē pāhi māṁ gadāt || 68-10 ||
iti aṣṭaṣaṣṭitamadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.