Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ dviṣaṣṭitamadaśakam (62) – indrayajñanirōdhanaṁ tathā gōvardhanayāgam |
kadācidgōpālān vihitamakhasaṁbhāravibhavān
nirīkṣya tvaṁ śaurē maghavamadamudhvaṁsitumanāḥ |
vijānannapyētān vinayamr̥du nandādipaśupā-
napr̥cchaḥ kō vāyaṁ janaka bhavatāmudyama iti || 62-1 ||
babhāṣē nandastvāṁ suta nanu vidhēyō maghavatō
makhō varṣē varṣē sukhayati sa varṣēṇa pr̥thivīm |
nr̥ṇāṁ varṣāyattaṁ nikhilamupajīvyaṁ mahitalē
viśēṣādasmākaṁ tr̥ṇasalilajīvā hi paśavaḥ || 62-2 ||
iti śrutvā vācaṁ piturayi bhavānāha sarasaṁ
dhigētannō satyaṁ maghavajanitā vr̥ṣṭiriti yat |
adr̥ṣṭaṁ jīvānāṁ sr̥jati khalu vr̥ṣṭiṁ samucitāṁ
mahāraṇyē vr̥kṣāḥ kimiva balimindrāya dadatē || 62-3 ||
idaṁ tāvatsatyaṁ yadiha paśavō naḥ kuladhanaṁ
tadājīvyāyāsau baliracalabhartrē samucitaḥ |
surēbhyō:’pyutkr̥ṣṭā nanu dharaṇidēvāḥ kṣititalē
tatastē:’pyārādhyā iti jagaditha tvaṁ nijajanān || 62-4 ||
bhavadvācaṁ śrutvā bahumatiyutāstē:’pi paśupāḥ
dvijēndrānarcantō balimadaduruccaiḥ kṣitibhr̥tē |
vyadhuḥ prādakṣiṇyaṁ subhr̥śamanamannādarayutā-
stvamādaḥ śailātmā balimakhilamābhīrapurataḥ || 62-5 ||
avōcaścaivaṁ tānkimiha vitathaṁ mē nigaditaṁ
girīndrō nanvēṣa svabalimupabhuṅktē svavapuṣā |
ayaṁ gōtrō gōtradviṣi ca kupitē rakṣitumalaṁ
samastānityuktā jahr̥ṣurakhilā gōkulajuṣaḥ || 62-6 ||
pariprītā yātāḥ khalu bhavadupētā vrajajuṣō
vrajaṁ yāvattāvannijamakhavibhaṅgaṁ niśamayan |
bhavantaṁ jānannapyadhikarajasā:’:’krāntahr̥dayō
na sēhē dēvēndrastvaduparacitātmōnnatirapi || 62-7 ||
manuṣyatvaṁ yātō madhubhidapi dēvēṣvavinayaṁ
vidhattē cēnnaṣṭastridaśasadasāṁ kō:’pi mahimā |
tataśca dhvaṁsiṣyē paśupahatakasya śriyamiti
pravr̥ttastvāṁ jētuṁ sa kila maghavā durmadanidhiḥ || 62-8 ||
tvadāvāsaṁ hantuṁ pralayajaladānaṁbarabhuvi
prahiṇvan bibhrāṇaḥ kuliśamayamabhrēbhagamanaḥ |
pratasthē:’nyairantardahanamarudādyairvihasitō
bhavanmāyā naiva tribhuvanapatē mōhayati kam || 62-9 ||
surēndraḥ kruddhaścēdvijakaruṇayā śailakr̥payā-
pyanātaṅkō:’smākaṁ niyata iti viśvāsya paśupān |
ahō kiṁ nāyātō giribhiditi sañcintya nivasan
marudgēhādhīśa praṇuda muravairin mama gadān || 62-10 ||
iti dviṣaṣṭitamadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.