Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ ṣaṣṭhadaśakam (6) – virāṭ-svarūpavarṇanam
ēvaṁ caturdaśajaganmayatāṁ gatasya
pātālamīśa tava pādatalaṁ vadanti |
pādōrdhvadēśamapi dēva rasātalaṁ tē
gulphadvayaṁ khalu mahātalamadbhutātman || 6-1 ||
jaṅghē talātalamathō sutalaṁ ca jānū
kiñcōrubhāgayugalaṁ vitalātalē dvē |
kṣōṇītalaṁ jaghanamaṁbaramaṅga nābhi
rvakṣaśca śakranilayastava cakrapāṇē || 6-2 ||
grīvā mahastava mukhaṁ ca janastapastu
phālaṁ śirastava samastamayasya satyam |
ēvaṁ jaganmayatanō jagadāśritaira-
pyanyairnibaddhavapuṣē bhagavannamastē || 6-3 ||
tvadbrahmarandhrapadamīśvara viśvakanda
chandāṁsi kēśava ghanāstava kēśapāśāḥ |
ullāsicilliyugalaṁ druhiṇasya gēhaṁ
pakṣmāṇi rātridivasau savitā ca nētrē || 6-4 ||
niśśēṣaviśvaracanā ca kaṭākṣamōkṣaḥ
karṇau diśō:’śviyugalaṁ tava nāsikē dvē |
lōbhatrapē ca bhagavannadharōttarōṣṭhau
tārāgaṇāśca daśanāḥ śamanaśca daṁṣṭrā || 6-5 ||
māyā vilāsahasitaṁ śvasitaṁ samīrō
jihvā jalaṁ vacanamīśa śakuntapaṅktiḥ |
siddhādayaḥ svaragaṇā mukharandhramagni-
rdēvā bhujāḥ stanayugaṁ tava dharmadēvaḥ || 6-6 ||
pr̥ṣṭhaṁ tvadharma iha dēva manaḥ sudhāṁśu-
ravyaktamēva hr̥dayāṁbujamaṁbujākṣa |
kukṣiḥ samudranivahā vasanaṁ tu sandhyē
śēphaḥ prajāpatirasau vr̥ṣaṇau ca mitraḥ || 6-7 ||
śrōṇīsthalaṁ mr̥gagaṇāḥ padayōrnakhāstē
hastyuṣṭrasaindhavamukhā gamanaṁ tu kālaḥ |
viprādivarṇabhavanaṁ vadanābjabāhu-
cārūruyugmacaraṇaṁ karuṇāṁbudhē tē || 6-8 ||
saṁsāracakramayi cakradhara kriyāstē
vīryaṁ mahāsuragaṇō:’sthikulāni śailāḥ |
nāḍyassaritsamudayastaravaśca rōma
jīyādidaṁ vapuranirvacanīyamīśa || 6-9 ||
īdr̥gjaganmayavapustava karmabhājāṁ
karmāvasānasamayē smaraṇīyamāhuḥ |
tasyāntarātmavapuṣē vimalātmanē tē
vātālayādhipa namō:’stu nirundhi rōgān || 6-10 ||
iti ṣaṣṭhadaśakaṁ samāptam ||
See complete nārāyaṇīyam for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.