Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ ēkōnaṣaṣṭitamadaśakam (59) – vēṇugānavarṇanam
tvadvapurnavakalāyakōmalaṁ
prēmadōhanamaśēṣamōhanam |
brahmatattvaparacinmudātmakaṁ
vīkṣya sammumuhuranvahaṁ striyaḥ || 59-1 ||
manmathōnmathitamānasāḥ kramā-
ttvadvilōkanaratāstatastataḥ |
gōpikāstava na sēhirē harē
kānanōpagatimapyaharmukhē || 59-2 ||
nirgatē bhavati dattadr̥ṣṭaya-
stvadgatēna manasā mr̥gēkṣaṇāḥ |
vēṇunādamupakarṇya dūrata-
stvadvilāsakathayābhirēmirē || 59-3 ||
kānanāntamitavānbhavānapi
snigdhapādapatalē manōramē |
vyatyayākalitapādamāsthitaḥ
pratyapūrayata vēṇunālikām || 59-4 ||
mārabāṇadhutakhēcarīkulaṁ
nirvikārapaśupakṣimaṇḍalam |
drāvaṇaṁ ca dr̥ṣadāmapi prabhō
tāvakaṁ vyajani vēṇukūjitam || 59-5 ||
vēṇurandhrataralāṅgulīdalaṁ
tālasañcalitapādapallavam |
tatsthitaṁ tava parōkṣamapyahō
saṁvicintya mumuhurvrajāṅganāḥ || 59-6 ||
nirviśaṅkabhavadaṅgadarśinīḥ
khēcarīḥ khagamr̥gānpaśūnapi |
tvatpadapraṇayi kānanaṁ ca tāḥ
dhanyadhanyamiti nanvamānayan || 59-7 ||
āpibēyamadharāmr̥taṁ kadā
vēṇubhuktarasaśēṣamēkadā |
dūratō bata kr̥taṁ durāśayē-
tyākulā muhurimāḥ samāmuhan || 59-8 ||
pratyahaṁ ca punaritthamaṅganā-
ścittayōnijanitādanugrahāt |
baddharāgavivaśāstvayi prabhō
nityamāpuriha kr̥tyamūḍhatām || 59-9 ||
rāgastāvajjāyatē hi svabhāvā-
nmōkṣōpāyō yatnataḥ syānna vā syāt |
tāsāṁ tvēkaṁ tadvayaṁ labdhamāsīt
bhāgyaṁ bhāgyaṁ pāhi māṁ mārutēśa || 59-10 ||
[** vātālayēśa **]
iti ēkōnaṣaṣṭitamadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.