Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ tripañcāśattamadaśakam (53) – dhēnukāsuravadham
atītya bālyaṁ jagatāṁ patē tvamupētya paugaṇḍavayō manōjñam |
upēkṣya vatsāvanamutsavēna prāvartathā gōgaṇapālanāyām || 53-1 ||
upakramasyānuguṇaiva sēyaṁ marutpurādhīśa tava pravr̥ttiḥ |
gōtrāparitrāṇakr̥tē:’vatīrṇastadēva dēvārabhathāstadā yat || 53-2 ||
kadāpi rāmēṇa samaṁ vanāntē vanaśriyaṁ vīkṣya caransukhēna |
śrīdāmanāmnaḥ svasakhasya vācā mōdādagā dhēnukakānanaṁ tvam || 53-3 ||
uttālatālīnivahē tvaduktyā balēna dhūtē:’tha balēna dōrbhyām |
mr̥duḥ kharaścābhyapatatpurastāt phalōtkarō dhēnukadānavō:’pi || 53-4 ||
samudyatō dhainukapālanē:’haṁ kathaṁ vadhaṁ dhainukamadya kurvē |
itīva matvā dhruvamagrajēna suraughayōddhāramajīghanastvam || 53-5 ||
tadīyabhr̥tyānapi jaṁbukatvēnōpāgatānagrajasaṁyutastvam |
jaṁbūphalānīva tadā nirāsthastālēṣu khēlanbhagavan nirāsthaḥ || 53-6 ||
vinighnati tvayyatha jaṁbukaughaṁ sanāmakatvādvaruṇastadānīm |
bhayākulō jaṁbukanāmadhēyaṁ śrutiprasiddhaṁ vyadhitēti manyē || 53-7 ||
tavāvatārasya phalaṁ murārē sañjātamadyēti surairnutastvam |
satyaṁ phalaṁ jātamihēti hāsī bālaiḥ samaṁ tālaphalānyabhuṅkthāḥ || 53-8 ||
madhudravasrunti br̥hanti tāni phalāni mēdōbharabhr̥nti bhuktvā |
tr̥ptaiśca dr̥ptairbhavanaṁ phalaughaṁ vahadbhirāgāḥ khalu bālakaistvam || 53-9 ||
hatō hatō dhēnuka ityupētya phalānyadadbhirmadhurāṇi lōkaiḥ |
jayēti jīvēti nutō vibhō tvaṁ marutpurādhīśvara pāhi rōgāt || 53-10 ||
iti tripañcāśattamadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.