Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ dvipañcāśattamadaśakam (52) – vatsastēyaṁ tathā brahmagarvaśamanam |
anyāvatāranikarēṣvanirīkṣitaṁ tē
bhūmātirēkamabhivīkṣya tadāghamōkṣē |
brahmā parīkṣitumanāḥ sa parōkṣabhāvaṁ
ninyē:’tha vatsakagaṇānpravitatya māyām || 52-1 ||
vatsānavīkṣya vivaśē paśupōtkarē tā-
nānētukāma iva dhātr̥matānuvartī |
tvaṁ sāmibhuktakabalō gatavāṁstadānīṁ
bhuktāṁstirōdhita sarōjabhavaḥ kumārān || 52-2 ||
vatsāyitastadanu gōpagaṇāyitastvaṁ
śikyādibhāṇḍamuralīgavalādirūpaḥ |
prāgvadvihr̥tya vipinēṣu cirāya sāyaṁ
tvaṁ māyayātha bahudhā vrajamāyayātha || 52-3 ||
tvāmēva śikyagavalādimayaṁ dadhānō
bhūyastvamēva paśuvatsakabālarūpaḥ |
gōrūpiṇībhirapi gōpavadhūmayībhi-
rāsāditō:’si jananībhiratipraharṣāt || 52-4 ||
jīvaṁ hi kañcidabhimānavaśātsvakīyaṁ
matvā tanūja iti rāgabharaṁ vahantyaḥ |
ātmānamēva tu bhavantamavāpya sūnuṁ
prītiṁ yayurna kiyatīṁ vanitāśca gāvaḥ || 52-5 ||
ēvaṁ pratikṣaṇavijr̥ṁbhitaharṣabhāra-
niśśēṣagōpagaṇalālitabhūrimūrtim |
tvāmagrajō:’pi bubudhē kila vatsarāntē
brahmātmanōrapi mahānyuvayōrviśēṣaḥ || 52-6 ||
varṣāvadhau navapurātanavatsapālān
dr̥ṣṭvā vivēkamasr̥ṇē druhiṇē vimūḍhē |
prādīdr̥śaḥ pratinavānmakuṭāṅgadādi
bhūṣāṁścaturbhujayujaḥ sajalāṁbudābhān || 52-7 ||
pratyēkamēva kamalāparilālitāṅgān
bhōgīndrabhōgaśayanānnayanābhirāmān |
līlānimīlitadr̥śaḥ sanakādiyōgi-
vyāsēvitānkamalabhūrbhavatō dadarśa || 52-8 ||
nārāyaṇākr̥timasaṅkhyatamāṁ nirīkṣya
sarvatra sēvakamapi svamavēkṣya dhātā |
māyānimagnahr̥dayō vimumōha yāva-
dēkō babhūvitha tadā kabalārdhapāṇiḥ || 52-9 ||
naśyanmadē tadanu viśvapatiṁ muhustvāṁ
natvā ca nūtavati dhātari dhāma yātē |
pōtaiḥ samaṁ pramuditaiḥ praviśannikētaṁ
vātālayādhipa vibhō paripāhi rōgāt || 52-10 ||
iti dvipañcāśattamadaśakaṁ samāptaṁ
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.