Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ trayastriṁśadaśakam (33) – aṁbarīṣacaritam
vaivasvatākhyamanuputranabhāgajāta-
nābhāganāmakanarēndrasutō:’ṁbarīṣaḥ |
saptārṇavāvr̥tamahīdayitō:’pi rēmē
tvatsaṅgiṣu tvayi ca magnamanāssadaiva || 33-1 ||
tvatprītayē sakalamēva vitanvatō:’sya
bhaktyaiva dēva nacirādabhr̥thāḥ prasādam |
yēnāsya yācanamr̥tē:’pyabhirakṣaṇārthaṁ
cakraṁ bhavānpravitatāra sahasradhāram || 33-2 ||
sa dvādaśīvratamathō bhavadarcanārthaṁ
varṣaṁ dadhau madhuvanē yamunōpakaṇṭhē |
patnyā samaṁ sumanasā mahatīṁ vitanvan
pūjāṁ dvijēṣu visr̥janpaśuṣaṣṭikōṭim || 33-3 ||
tatrātha pāraṇadinē bhavadarcanāntē
durvāsasā:’sya muninā bhavanaṁ prapēdē |
bhōktuṁ vr̥taścasa nr̥pēṇa parārtiśīlō
mandaṁ jagāma yamunāṁ niyamānvidhāsyan || 33-4 ||
rājñātha pāraṇamuhūrtasamāptikhēdā-
dvāraiva pāraṇamakāri bhavatparēṇa |
prāptō munistadatha divyadr̥śā vijānan
kṣipyan krudhōddhr̥tajaṭō vitatāna kr̥tyām || 33-5 ||
kr̥tyāṁ ca tāmasidharāṁ bhuvanaṁ dahantī-
magrē:’bhivīkṣyanr̥patirna padāccakampē |
tvadbhaktabādhamabhivīkṣya sudarśanaṁ tē
kr̥tyānalaṁ śalabhayanmunimanvadhāvīt || 33-6 ||
dhāvannaśēṣabhuvanēṣu bhiyā sa paśyan
viśvatra cakramapi tē gatavānviriñcam |
kaḥ kālacakramatilaṅghayatītyapāstaḥ
śarvaṁ yayau sa ca bhavantamavandataiva || 33-7 ||
bhūyō bhavannilayamētya muniṁ namantaṁ
prōcē bhavānahamr̥ṣē nanu bhaktadāsaḥ |
jñānaṁ tapaśca vinayānvitamēva mānyaṁ
yāhyaṁbarīṣapadamēva bhajēti bhūman || 33-8 ||
tāvatsamētya muninā sa gr̥hītapādō
rājā:’pasr̥tya bhavadastramasāvanauṣīt |
cakrē gatē muniradādakhilāśiṣō:’smai
tvadbhaktimāgasi kr̥tē:’pi kr̥pāṁ ca śaṁsan || 33-9 ||
rājā pratīkṣya munimēkasamāmanāśvān
saṁbhōjya sādhu tamr̥ṣiṁ visr̥janprasannam |
bhuktvā svayaṁ tvayi tatō:’pi dr̥ḍhaṁ ratō:’bhū-
tsāyujyamāpa ca sa māṁ pavanēśa pāyāḥ || 33-10 ||
iti trayastriṁśadaśakaṁ samāptam ||
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.