Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ saptaviṁśadaśakam (27) – kṣīrābdhimathanaṁ tathā kūrmāvatāram
durvāsāssuravanitā:’:’ptadivyamālyaṁ
śakrāya svayamupadāya tatra bhūyaḥ |
nāgēndrapratimr̥ditē śaśāpa śakraṁ
kā kṣāntistvaditaradēvatāṁśajānām || 27-1 ||
śāpēna prathitajarē:’tha nirjarēndrē
dēvēṣvapyasurajitēṣu niṣprabhēṣu |
śarvādyāḥ kamalajamētya sarvadēvā
nirvāṇaprabhava samaṁ bhavantamāpuḥ || 27-2 ||
brahmādyaiḥ stutamahimā ciraṁ tadānīṁ
prāduṣṣanvarada puraḥ parēṇa dhāmnā |
hē dēvā ditijakulairvidhāya sandhiṁ
pīyūṣaṁ parimathatēti paryaśāstvam || 27-3 ||
sandhānaṁ kr̥tavati dānavaiḥ suraughē
manthānaṁ nayati madēna mandarādrim |
bhraṣṭē:’sminbadaramivōdvahankhagēndrē
sadyastvaṁ vinihitavān payaḥpayōdhau || 27-4 ||
ādhāya drutamatha vāsukiṁ varatrāṁ
pāthōdhau vinihitasarvabījajālē |
prārabdhē mathanavidhau surāsuraistai-
rvyājāttvaṁ bhujagamukhē:’karōssurārīn || 27-5 ||
kṣubdhādrau kṣubhitajalōdarē tadānīṁ
dugdhābdhau gurutarabhāratō nimagnē |
dēvēṣu vyathitatamēṣu tatpriyaiṣī
prāṇaiṣīḥ kamaṭhatanuṁ kaṭhōrapr̥ṣṭhām || 27-6 ||
vajrātisthiratarakarparēṇa viṣṇō
vistārātparigatalakṣayōjanēna |
aṁbhōdhēḥ kuharagatēna varṣmaṇā tvaṁ
nirmagnaṁ kṣitidharanāthamunninētha || 27-7 ||
unmagnē jhaṭiti tadā dharādharēndrē
nirmēthurdr̥ḍhamiha sammadēna sarvē |
āviśya dvitayagaṇē:’pi sarparājē
vaivaśyaṁ pariśamayannavīvr̥dhastān || 27-8 ||
uddāmabhramaṇajavōnnamadgirīndra-
nyastaikasthiratarahastapaṅkajaṁ tvām |
abhrāntē vidhigiriśādayaḥ pramōdā-
dudbhrāntā nunuvurupāttapuṣpavarṣāḥ || 27-9 ||
daityaughē bhujagamukhānilēna taptē
tēnaiva tridaśakulē:’pi kiñcidārtē |
kāruṇyāttava kila dēva vārivāhāḥ
prāvarṣannamaragaṇānna daityasaṅghān || 27-10 ||
udbhrāmyadbahutiminakracakravālē
tatrābdhau ciramathitē:’pi nirvikārē |
ēkastvaṁ karayugakr̥ṣṭasarparājaḥ
saṁrājan pavanapurēśa pāhi rōgāt || 27-11 ||
iti saptaviṁśadaśakaṁ samāptam ||
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.