Site icon Stotra Nidhi

Narayaneeyam Dasakam 24 – nārāyaṇīyaṁ caturviṁśadaśakam

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)

nārāyaṇīyaṁ caturviṁśadaśakam (24) – prahlādacaritam

hiraṇyākṣē pōtrīpravaravapuṣā dēva bhavatā
hatē śōkakrōdhaglapitaghr̥tirētasya sahajaḥ |
hiraṇyaprāraṁbhaḥ kaśipuramarārātisadasi
pratijñāmātēnē tava kila vadhārthaṁ madhuripō || 24-1 ||

vidhātāraṁ ghōraṁ sa khalu tapasitvā nacirataḥ
puraḥ sākṣātkurvansuranaramr̥gādyairanidhanam |
varaṁ labdhvā dr̥ptō jagadiha bhavannāyakamidaṁ
parikṣundannindrādaharata divaṁ tvāmagaṇayan || 24-2 ||

nihantuṁ tvāṁ bhūyastava padamavāptasya ca ripō-
rbahirdr̥ṣṭērantardadhitha hr̥dayē sūkṣmavapuṣā |
nadannuccaistatrāpyakhilabhuvanāntē ca mr̥gayan
bhiyā yātaṁ matvā sa khalu jitakāśī nivavr̥tē || 24-3 ||

tatō:’sya prahlādaḥ samajani sutō garbhavasatau
munērvīṇāpāṇēradhigatabhavadbhaktimahimā |
sa vai jātyā daityaḥ śiśurapi samētya tvayi ratiṁ
gatastvadbhaktānāṁ varada paramōdāharaṇatām || 24-4 ||

surārīṇāṁ hāsyaṁ tava caraṇadāsyaṁ nijasutē
sa dr̥ṣṭvā duṣṭātmā gurubhiraśiśikṣacciramamum |
guruprōktaṁ cāsāvidamidamabhadrāya dr̥ḍhami-
tyapākurvan sarvaṁ tava caraṇabhaktyaiva vavr̥dhē || 24-5 ||

adhītēṣu śrēṣṭhaṁ kimiti paripr̥ṣṭē:’tha tanayē
bhavadbhaktiṁ varyāmabhigadati paryākuladhr̥tiḥ |
gurubhyō rōṣitvā sahajamatirasyētyabhividan
vadhōpāyānasmin vyatanuta bhavatpādaśaraṇē || 24-6 ||

sa śūlairāviddhaḥ subahu mathitō diggajagaṇai-
rmahāsarpairdaṣṭō:’pyanaśanagarāhāravidhutaḥ |
girīndrāvakṣiptō:’pyahaha paramātmannayi vibhō
tvayi nyastātmatvātkimapi na nipīḍāmabhajata || 24-7 ||

tataḥ śaṅkāviṣṭaḥ sa punaratiduṣṭō:’sya janakō
gurūktyā tadgēhē kila varuṇapāśaistamaruṇat |
gurōścāsānnidhyē sa punaranugāndaityatanayān
bhavadbhaktēstattvaṁ paramamapi vijñānamaśiṣat || 24-8 ||

pitā śr̥ṇvanbālaprakaramakhilaṁ tvatstutiparaṁ
ruṣāndhaḥ prāhainaṁ kulahataka kastē balamiti |
balaṁ mē vaikuṇṭhastava ca jagatāṁ cāpi sa balaṁ
sa ēva trailōkyaṁ sakalamiti dhīrō:’yamagadīt || 24-9 ||

arē kvāsau kvāsau sakalajagadātmā haririti
prabhintē sma staṁbhaṁ calitakaravālō ditisutaḥ |
ataḥ paścādviṣṇō na hi vaditumīśō:’smi sahasā
kr̥pātman viśvātman pavanapuravāsin mr̥ḍaya mām || 24-10 ||

iti caturviṁśadaśakaṁ samāptam ||


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments