Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ pañcadaśadaśakam (15) – kapilōpadēśam
matiriha guṇasaktā bandhakr̥ttēṣvasaktā
tvamr̥takr̥duparundhē bhaktiyōgastu saktim |
mahadanugamalabhyā bhaktirēvātra sādhyā
kapilatanuriti tvaṁ dēvahūtyai nyagādīḥ || 15-1 ||
prakr̥timahadahaṅkārāśca mātrāśca bhūtā-
nyapi hr̥dapi daśākṣī pūruṣaḥ pañcaviṁśaḥ |
iti viditavibhāgō mucyatē:’sau prakr̥tyā
kapilatanuriti tvaṁ dēvahūtyai nyagādīḥ || 15-2 ||
prakr̥tigataguṇaughairnājyatē pūruṣō:’yaṁ
yadi tu sajati tasyāṁ tadguṇāstaṁ bhajēran |
madanubhajanatattvālōcanaiḥ sāpyapēyāt
kapilatanuriti tvaṁ dēvahūtyai nyagādīḥ || 15-3 ||
vimalamatirupāttairāsanādyairmadaṅgaṁ
garuḍasamadhirūḍhaṁ divyabhūṣāyudhāṅkam |
rucitulitatamālaṁ śīlayētānuvēlaṁ
kapilatanuriti tvaṁ dēvahūtyai nyagādīḥ || 15-4 ||
mama guṇagaṇalīlākarṇanaiḥ kīrtanādyaiḥ
mayi surasaridōghaprakhyacittānuvr̥ttiḥ |
bhavati paramabhaktiḥ sā hi mr̥tyōrvijētrī
kapilatanuriti tvaṁ dēvahūtyai nyagādīḥ || 15-5 ||
ahaha bahulahiṁsāsañcitārthaiḥ kuṭuṁbaṁ
pratidinamanupuṣṇan strījitō bālalālī |
viśati hi gr̥hasaktō yātanāṁ mayyabhaktaḥ
kapilatanuriti tvaṁ dēvahūtyai nyagādīḥ || 15-6 ||
yuvatijaṭharakhinnō jātabōdhō:’pyakāṇḍē
prasavagalitabōdhaḥ pīḍayōllaṅghya bālyam |
punarapi bata muhyatyēva tāruṇyakālē
kapilatanuriti tvaṁ dēvahūtyai nyagādīḥ || 15-7 ||
pitr̥suragaṇayājī dhārmikō yō gr̥hasthaḥ
sa ca nipatati kālē dakṣiṇādhvōpagāmī |
mayi nihitamakāmaṁ karma tūdakpathārthaṁ
kapilatanuriti tvaṁ dēvahūtyai nyagādīḥ || 15-8 ||
iti suviditavēdyāṁ dēva hē dēvahūtiṁ
kr̥tanutimanugr̥hya tvaṁ gatō yōgisaṅghaiḥ |
vimalamatirathā:’sau bhaktiyōgēna muktā
tvamapi janahitārthaṁ vartasē prāgudīcyām || 15-9 ||
parama kimu bahūktyā tvatpadāṁbhōjabhaktiṁ
sakalabhayavinētrīṁ sarvakāmōpanētrīm |
vadasi khalu dr̥ḍhaṁ tvaṁ tadvidhūyāmayānmē
gurupavanapurēśa tvayyupādhatsva bhaktim || 15-10 ||
iti pañcadaśadaśakaṁ samāptam ||
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.