Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dhā̱tā pu̱rastā̱dyamu̍dāja̱hāra̍ |
śa̱kraḥ pravi̱dvānpra̱diśa̱ścata̍sraḥ |
tame̱vaṃ vi̱dvāna̱mṛta̍ i̱ha bha̍vati |
nānyaḥ panthā̱ aya̍nāya vidyate |
oṃ sa̱ha̱sra̱śī̍rṣaṃ de̱va̱ṃ vi̱śvākṣa̍ṃ vi̱śvaśa̍mbhuvam |
viśva̍ṃ nā̱rāya̍ṇaṃ de̱va̱ma̱kṣara̍ṃ para̱maṃ pa̱dam |
vi̱śvata̱: para̍maṃ ni̱tya̱ vi̱śvaṃ nā̍rāya̱ṇagṃ ha̍rim |
viśva̍me̱vedaṃ puru̍ṣa̱stadviśva̱mupa̍jīvati |
pati̱ṃ viśva̍syā̱tmeśva̍ra̱g̱ṃ śāśva̍tagṃ śi̱vama̍cyutam |
nā̱rāya̱ṇaṃ ma̍hājñe̱ya̱ṃ vi̱śvātmā̍naṃ pa̱rāya̍ṇam |
nā̱rāya̱ṇaḥ pa̍ro jyo̱ti̱rā̱tmā nā̍rāya̱ṇaḥ pa̍raḥ |
nā̱rāya̱ṇaḥ pa̍raṃ bra̱hma̱ ta̱ttvaṃ nā̍rāya̱ṇaḥ pa̍raḥ |
nā̱rāya̱ṇaḥ pa̍ro dhyā̱tā̱ dhyā̱naṃ nā̍rāya̱ṇaḥ pa̍raḥ |
yacca̍ ki̱ñcijja̍gatsa̱rva̱ṃ dṛ̱śyate̎ śrūya̱te’pi̍ vā ||
anta̍rba̱hiśca̍ tatsa̱rva̱ṃ vyā̱pya nā̍rāya̱ṇaḥ sthi̍taḥ |
ana̍nta̱mavya̍yaṃ ka̱vigṃ sa̍mu̱dre’nta̍ṃ vi̱śvaśa̍mbhuvam |
pa̱dma̱ko̱śa pra̍tīkā̱śa̱g̱ṃ hṛ̱daya̍ṃ cāpya̱dhomu̍kham |
adho̍ ni̱ṣṭyā vi̍tastyā̱nte̱ nā̱bhyāmu̍pari̱ tiṣṭha̍ti |
jvā̱la̱mā̱lāku̍laṃ bhā̱tī̱ vi̱śvasyā̍yata̱naṃ ma̍hat |
santa̍tagṃ si̱rābhi̍stu̱ lamba̍tyākośa̱sanni̍bham |
tasyānte̍ suṣi̱ragṃ sū̱kṣmaṃ tasmin̎ sa̱rvaṃ prati̍ṣṭhitam |
tasya̱ madhye̍ ma̱hāna̍gnirvi̱śvārci̍rvi̱śvato̍mukhaḥ |
so’gra̍bhu̱gvibha̍janti̱ṣṭha̱nnāhā̍ramaja̱raḥ ka̱viḥ |
ti̱rya̱gū̱rdhvama̍dhaśśā̱yī̱ ra̱śmaya̍stasya̱ santa̍tā |
sa̱ntā̱paya̍ti svaṃ de̱hamāpā̍datala̱masta̍kaḥ |
tasya̱ madhye̱ vahni̍śikhā a̱ṇīyo̎rdhvā vya̱vasthi̍tā |
nī̱lato̍yada̍madhya̱sthā̱ vi̱dyulle̍kheva̱ bhāsva̍rā |
nī̱vāra̱śūka̍vatta̱nvī̱ pī̱tā bhā̎svatya̱ṇūpa̍mā |
tasyā̎: śikhā̱yā ma̍dhye pa̱ramā̎tmā vya̱vasthi̍taḥ |
sa brahma̱ sa śiva̱: (sa hari̱:) sendra̱: so’kṣa̍raḥ para̱maḥ sva̱rāṭ ||
yo̎pāṃ puṣpa̱ṃ veda̍ |
puṣpa̍vān pra̱jāvā̎n paśu̱mān bha̍vati |
ca̱ndramā̱ vā a̱pāṃ puṣpam̎ |
puṣpa̍vān pra̱jāvā̎n paśu̱mān bha̍vati |
ya e̱vaṃ veda̍ | yo̎pāmā̱yata̍na̱ṃ veda̍ |
ā̱yata̍navān bhavati |
a̱gnirvā a̱pāmā̱yata̍nam | ā̱yata̍navān bhavati |
yo̎’gnerā̱yata̍na̱ṃ veda̍ || ā̱yata̍navān bhavati |
āpo̱ vā a̱gnerā̱yata̍nam | ā̱yata̍navān bhavati |
ya e̱vaṃ veda̍ | yo̎pāmā̱yata̍na̱ṃ veda̍ |
ā̱yata̍navān bhavati |
vā̱yurvā a̱pāmā̱yata̍nam | ā̱yata̍navān bhavati |
yo vā̱yorā̱yata̍na̱ṃ veda̍ | ā̱yata̍navān bhavati |
āpo̱ vai vā̱yorā̱yata̍nam | ā̱yata̍navān bhavati |
ya e̱vaṃ veda̍ | yo̎pāmā̱yata̍na̱ṃ veda̍ |
ā̱yata̍navān bhavati |
a̱sau vai tapa̍nna̱pāmā̱yata̍nam | ā̱yata̍navān bhavati |
yo̎muṣya̱ tapa̍ta ā̱yata̍na̱ṃ veda̍ |
ā̱yata̍navān bhavati |
āpo̱ vā a̱muṣya̱ tapa̍ta ā̱yata̍nam ||
ā̱yata̍navān bhavati |
ya e̱vaṃ veda̍ | yo̎pāmā̱yata̍na̱ṃ veda̍ |
ā̱yata̍navān bhavati |
ca̱ndramā̱ vā a̱pāmā̱yata̍nam | ā̱yata̍navān bhavati |
yaśca̱ndrama̍sa ā̱yata̍na̱ṃ veda̍ | ā̱yata̍navān bhavati |
āpo̱ vai ca̱ndrama̍sa ā̱yata̍nam| ā̱yata̍navān bhavati |
ya e̱vaṃ veda̍ | yo̎pāmā̱yata̍na̱ṃ veda̍ |
ā̱yata̍navān bhavati |
nakṣa̍trāṇi̱ vā a̱pāmā̱yata̍nam | ā̱yata̍navān bhavati |
yo nakṣa̍trāṇāmā̱yata̍na̱ṃ veda̍ | ā̱yata̍navān bhavati |
āpo̱ vai nakṣa̍trāṇāmā̱yata̍nam | ā̱yata̍navān bhavati |
ya e̱vaṃ veda̍ | yo̎pāmā̱yata̍na̱ṃ veda̍ |
ā̱yata̍navān bhavati |
pa̱rjanyo̱ vā a̱pāmā̱yata̍nam | ā̱yata̍navān bhavati |
yaḥ pa̱rjanya̍syā̱yata̍na̱ṃ veda̍ | ā̱yata̍navān bhavati |
āpo̱ vai pa̱rjanya̍syā̱”yata̍nam | ā̱yata̍navān bhavati |
ya e̱vaṃ veda̍ | yo̎pāmā̱yata̍na̱ṃ veda̍ |
ā̱yata̍navān bhavati |
sa̱ṃva̱tsa̱ro vā a̱pāmā̱yata̍nam | ā̱yata̍navān bhavati |
yassa̍ṃvatsa̱rasyā̱yata̍na̱ṃ veda̍ | ā̱yata̍navān bhavati |
āpo̱ vai sa̍ṃvatsa̱rasyā̱yata̍nam | ā̱yata̍navān bhavati |
ya e̱vaṃ veda̍ | yo̎’psu nāva̱ṃ prati̍ṣṭhitā̱ṃ veda̍ |
pratye̱va ti̍ṣṭhati ||
kiṃ tadviṣṇorbalamāhuḥ kā dīptiḥ kiṃ parāyaṇaṃ
eko yaddhārayaddevaḥ rejatī rodasī ubhe
vātādviṣṇorbalamāhuḥ akṣarāddīptirucyate
tripadāddhārayaddevaḥ yadviṣṇorekamuttamam |
[** pāṭhabhedaḥ **
āta̍nuṣva̱ prata̍nuṣva |
u̱ddhamā”dha̍ma̱ sandha̍ma |
āditye candra̍varṇā̱nām |
garbha̱mādhe̍hi̱ yaḥ pumān̍ |
i̱tassi̱ktagṃ sūrya̍gatam |
ca̱ndrama̍se̱ rasa̍ṅkṛdhi |
vārādañjana̍yāgre̱’gnim |
ya eko̍ rudra̱ ucya̍te || **]
oṃ rā̱jā̱dhi̱rā̱jāya̍ prasahyasā̱hine̎ |
namo̍ va̱yaṃ vai̎śrava̱ṇāya̍ kurmahe |
sa me̱ kāmā̱nkāma̱kāmā̍ya̱ mahyam̎ |
kā̱me̱śva̱ro vai̎śrava̱ṇo da̍dātu |
ku̱be̱rāya̍ vaiśrava̱ṇāya̍ |
ma̱hā̱rā̱jāya̱ nama̍: ||
o̎ṃ tadbra̱hma o̎ṃ tadvā̱yuḥ o̎ṃ tadā̱tmā
o̎ṃ tatsa̱tyaṃ o̎ṃ tatsarvam̎ o̎ṃ tatpuro̱rnama̍: |
antaścarati̍ bhūte̱ṣu̱ gu̱hāyāṃ vi̍śvamū̱rtiṣu |
tvaṃ yajñastvaṃ vaṣaṭkārastvamindrastvagṃ rudrastvaṃ
viṣṇustvaṃ brahma tva̍ṃ prajā̱patiḥ |
tvaṃ ta̍dāpa̱ āpo̱ jyotī̱ raso̱’mṛta̱ṃ
brahma̱ bhūrbhuva̱ssuva̱rom ||
īśānaḥ sarva̍vidyā̱nā̱mīśvaraḥ sarva̍bhūtā̱nā̱ṃ brahmā’dhi̍pati̱rbrahma̱ṇo’dhi̍pati̱rbrahmā̍ śi̱vo me̍ astu sadāśi̱vom ||
tadviṣṇo̎: para̱maṃ pa̱dagṃ sadā̍ paśyanti sū̱raya̍: |
di̱vīva̱ cakṣu̱rāta̍tam |
tadviprā̍so vipa̱nyavo̍ jāgṛ̱vāṃ sa̱ssami̍ndhate |
viṣṇo̱ryatpa̍ra̱maṃ pa̱dam |
ṛ̱tagṃ sa̱tyaṃ pa̍raṃ bra̱hma̱ pu̱ruṣa̍ṃ kṛṣṇa̱piṅga̍lam |
ū̱rdhvare̍taṃ vi̍rūpā̱kṣa̱ṃ vi̱śvarū̍pāya̱ vai namo̱ nama̍: |
oṃ nā̱rā̱ya̱ṇāya̍ vi̱dmahe̍ vāsude̱vāya̍ dhīmahi |
tanno̍ viṣṇuḥ praco̱dayā̎t ||
ma̱hā̱de̱vyai ca̍ vi̱dmahe̍ viṣṇupa̱tnī ca̍ dhīmahi |
tanno̍ lakṣmīḥ praco̱dayā̎t ||
[** pāṭhabhedaḥ **
oṃ puru̍ṣasya vidma sahasrā̱kṣasya̍ mahāde̱vasya̍ dhīmahi |
tanno̍ rudraḥ praco̱dayā̎t ||
oṃ tatpuru̍ṣāya vi̱dmahe̍ mahāde̱vāya̍ dhīmahi |
tanno̍ rudraḥ praco̱dayā̎t ||
oṃ tatpuru̍ṣāya vi̱dmahe̍ vakratu̱ṇḍāya̍ dhīmahi |
tanno̍ dantiḥ praco̱dayā̎t ||
oṃ tatpuru̍ṣāya vi̱dmahe̍ cakratu̱ṇḍāya̍ dhīmahi |
tanno̍ nandiḥ praco̱dayā̎t ||
oṃ tatpuru̍ṣāya vi̱dmahe̍ mahāse̱nāya̍ dhīmahi |
tannaḥ ṣaṇmukhaḥ praco̱dayā̎t ||
oṃ tatpuru̍ṣāya vi̱dmahe̍ suvarṇapa̱kṣāya̍ dhīmahi |
tanno̍ garuḍaḥ praco̱dayā̎t ||
oṃ ve̱dā̱tma̱nāya̍ vi̱dmahe̍ hiraṇyaga̱rbhāya̍ dhīmahi |
tanno̍ brahma praco̱dayā̎t ||
oṃ nā̱rā̱ya̱ṇāya̍ vi̱dmahe̍ vāsude̱vāya̍ dhīmahi |
tanno̍ viṣṇuḥ praco̱dayā̎t ||
oṃ va̱jra̱na̱khāya̍ vi̱dmahe̍ tīkṣṇada̱gṃṣṭrāya̍ dhīmahi |
tanno̍ nārasigṃhaḥ praco̱dayā̎t ||
oṃ bhā̱ska̱rāya̍ vi̱dmahe̍ mahaddyutika̱rāya̍ dhīmahi |
tanno̍ ādityaḥ praco̱dayā̎t ||
oṃ vai̱śvā̱na̱rāya̍ vi̱dmahe̍ lālī̱lāya dhīmahi |
tanno̍ agniḥ praco̱dayā̎t ||
oṃ kā̱tyā̱ya̱nāya̍ vi̱dmahe̍ kanyaku̱māri̍ dhīmahi |
tanno̍ durgiḥ praco̱dayā̎t ||
sa̱ha̱sra̱para̍mā de̱vī̱ śa̱tamū̍lā śa̱tāṅku̍rā |
sa̱rvagṃharatu̍ me pā̱pa̱ṃ dū̱rvā du̍:svapna̱nāśi̍nī ||
kāṇḍā̎t kāṇḍāt pra̱roha̍ntī̱ paru̍ṣaḥ paruṣa̱: pari̍ |
e̱vā no̍ dūrve̱ prata̍nu sa̱hasre̍ṇa śa̱tena̍ ca ||
yā śa̱tena̍ prata̱noṣi̍ sa̱hasre̍ṇa vi̱roha̍si |
tasyā̎ste devīṣṭake vi̱dhema̍ ha̱viṣā̍ va̱yam ||
aśvakrā̱nte ra̍thakrā̱nte̱ vi̱ṣṇukrā̎nte va̱sundha̍rā |
śirasā̍ dhāra̍yiṣyā̱mi̱ ra̱kṣa̱sva mā̎ṃ pade̱ pade || **]
ākāśātpatitaṃ toyaṃ yathā gacchati sāgaram |
sarvadeva namaskāraḥ keśavaṃ pratigacchati ||
oṃ śāntiḥ śāntiḥ śāntiḥ ||
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.