Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
mahādēva uvāca |
rakṣa rakṣa mahādēvi durgē durgatināśini |
māṁ bhaktamanuraktaṁ ca śatrugrastaṁ kr̥pāmayi || 1 ||
viṣṇumāyē mahābhāgē nārāyaṇi sanātani |
brahmasvarūpē paramē nityānandasvarūpiṇī || 2 ||
tvaṁ ca brahmādidēvānāmambikē jagadambikē |
tvaṁ sākārē ca guṇatō nirākārē ca nirguṇāt || 3 ||
māyayā puruṣastvaṁ ca māyayā prakr̥tiḥ svayam |
tayōḥ paraṁ brahma paraṁ tvaṁ bibharṣi sanātani || 4 ||
vēdānāṁ jananī tvaṁ ca sāvitrī ca parātparā |
vaikuṇṭhē ca mahālakṣmīḥ sarvasampatsvarūpiṇī || 5 ||
martyalakṣmīśca kṣīrōdē kāminī śēṣaśāyinaḥ |
svargēṣu svargalakṣmīstvaṁ rājalakṣmīśca bhūtalē || 6 ||
nāgādilakṣmīḥ pātālē gr̥hēṣu gr̥hadēvatā |
sarvasasyasvarūpā tvaṁ sarvaiśvaryavidhāyinī || 7 ||
rāgādhiṣṭhātr̥dēvī tvaṁ brahmaṇaśca sarasvatī |
prāṇānāmadhidēvī tvaṁ kr̥ṣṇasya paramātmanaḥ || 8 ||
gōlōkē ca svayaṁ rādhā śrīkr̥ṣṇasyaiva vakṣasi |
gōlōkādhiṣṭhitā dēvī vr̥ndā vr̥ndāvanē vanē || 9 ||
śrīrāsamaṇḍalē ramyā vr̥ndāvanavinōdinī |
śataśr̥ṅgādhidēvī tvaṁ nāmnā citrāvalīti ca || 10 ||
dakṣakanyā kutrakalpē kutrakalpē ca śailajā |
dēvamātā:’ditistvaṁ ca sarvādhārā vasundharā || 11 ||
tvamēva gaṅgā tulasī tvaṁ ca svāhā svadhā satī |
tvadaṁśāṁśāṁśakalayā sarvadēvādiyōṣitaḥ || 12 ||
strīrūpaṁ cāpi puruṣaṁ dēvi tvaṁ ca napuṁsakam |
vr̥kṣāṇāṁ vr̥kṣarūpā tvaṁ sr̥ṣṭā cāṅkurarūpiṇī || 13 ||
vahnau ca dāhikā śaktirjalē śaityasvarūpiṇī |
sūryē tējaḥsvarūpā ca prabhārūpā ca santatam || 14 ||
gandharūpā ca bhūmau ca ākāśē śabdarūpiṇī |
śōbhāsvarūpā candrē ca padmasaṅghē ca niścitam || 15 ||
sr̥ṣṭau sr̥ṣṭisvarūpā ca pālanē paripālikā |
mahāmārī ca saṁhārē jalē ca jalarūpiṇī || 16 ||
kṣut tvaṁ dayā tvaṁ nidrā tvaṁ tr̥ṣṇā tvaṁ buddhirūpiṇī |
tuṣṭistvaṁ cāpi puṣṭistvaṁ śraddhāstvaṁ ca kṣamā svayam || 17 ||
śāntistvaṁ ca svayaṁ bhrāntiḥ kāntistvaṁ kīrtirēva ca |
lajjā tvaṁ ca tathā māyā bhuktimuktisvarūpiṇī || 18 ||
sarvaśaktisvarūpā tvaṁ sarvasampatpradāyinī |
vēdē:’nirvacanīyā tvaṁ tvāṁ na jānāti kaścana || 19 ||
sahasravaktrastvāṁ stōtuṁ na śaktaḥ surēśvari |
vēdā na śaktāḥ kō vidvān na ca śaktā sarasvatī || 20 ||
svayaṁ vidhātā śaktō na na ca viṣṇuḥ sanātanaḥ |
kiṁ staumi pañcavaktraistu raṇatrastō mahēśvari |
kr̥pāṁ kuru mahāmāyē mama śatrukṣayaṁ kuru || 21 ||
iti śrībrahmavaivartē mahāpurāṇē śrīkr̥ṣṇajanmakhaṇḍē nāradanārāyaṇasaṁvādē aṣṭāśītitamō:’dhyāyē mahādēva kr̥ta śrī durgā stōtram |
See more śrī durgā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.