Site icon Stotra Nidhi

Kishkindha Kanda Sarga 67 – kiṣkindhākāṇḍa saptaṣaṣṭitamaḥ sargaḥ (67)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

|| laṅghanāvaprambhaḥ ||

taṁ dr̥ṣṭvā jr̥mbhamāṇaṁ tē kramituṁ śatayōjanam |
vīryēṇāpūryamāṇaṁ ca sahasā vānarōttamam || 1 ||

sahasā śōkamutsr̥jya prahērṣēṇa samanvitāḥ |
vinēdustuṣṭuvuścāpi hanumantaṁ mahābalam || 2 ||

prahr̥ṣṭā vismitāścaiva vīkṣantē sma samantataḥ |
trivikramakr̥tōtsāhaṁ nārāyaṇamiva prajāḥ || 3 ||

saṁstūyamānō hanumān vyavardhata mahābalaḥ |
samāvidhya ca lāṅgūlaṁ harṣācca balamēyivān || 4 ||

tasya saṁstūyamānasya vr̥ddhairvānarapuṅgavaiḥ |
tējasāpūryamāṇasya rūpamāsīdanuttamam || 5 ||

yathā vijr̥mbhatē siṁhō vivr̥ddhō girigahvarē |
mārutasyaurasaḥ putrastathā samprati jr̥mbhatē || 6 ||

aśōbhata mukhaṁ tasya jr̥mbhamāṇasya dhīmataḥ |
ambarīṣamivādīptaṁ vidhūma iva pāvakaḥ || 7 ||

harīṇāmutthitō madhyātsamprahr̥ṣṭatanūruhaḥ |
abhivādya harīnvr̥ddhān hanumānidamabravīt || 8 ||

arujatparvatāgrāṇi hutāśanasakhō:’nilaḥ |
balavānapramēyaśca vāyurākāśagōcaraḥ || 9 ||

tasyāhaṁ śīghravēgasya śīghragasya mahātmanaḥ |
mārutasyaurasaḥ putraḥ plavanē nāsti matsamaḥ || 10 ||

utsahēyaṁ hi vistīrṇamālikhantamivāmbaram |
mēruṁ girimasaṅgēna parigantuṁ sahasraśaḥ || 11 ||

bāhuvēgapraṇunnēna sāgarēṇāhamutsahē |
samāplāvayituṁ lōkaṁ saparvatanadīhradam || 12 ||

mamōrujaṅghavēgēna bhaviṣyati samutthitaḥ |
samucchritamahāgrāhaḥ samudrō varuṇālayaḥ || 13 ||

pannagāśanamākāśē patantaṁ pakṣisēvitē |
vainatēyamahaṁ śaktaḥ parigantuṁ sahasraśaḥ || 14 ||

udayātprasthitaṁ vā:’pi jvalantaṁ raśmimālinam |
anastamitamādityamabhigantuṁ samutsahē || 15 ||

tatō bhūmimasaṁspr̥śya punarāgantumutsahē |
pravēgēnaiva mahatā bhīmēna plavagarṣabhāḥ || 16 ||

utsahēyamatikrāntuṁ sarvānākāśagōcarān |
sāgaraṁ śōṣayiṣyāmi dārayiṣyāmi mēdinīm || 17 ||

parvatāṁścūrṇayiṣyāmi plavamānaḥ plavaṅgamāḥ |
hariṣyāmyūruvēgēna plavamānō mahārṇavam || 18 ||

latānāṁ vividhaṁ puṣpaṁ pādapānāṁ ca sarvaśaḥ |
anuyāsyanti māmadya plavamānaṁ vihāyasā || 19 ||

bhaviṣyati hi mē panthāḥ svātēḥ panthā ivāmbarē |
carantaṁ ghōramākāśamutpatiṣyantamēva vā || 20 ||

drakṣyanti nipatantaṁ ca sarvabhūtāni vānarāḥ |
mahāmēghapratīkāśaṁ māṁ ca drakṣyatha vānarāḥ || 21 ||

divamāvr̥tya gacchantaṁ grasamānamivāmbaram |
vidhamiṣyāmi jīmūtān kampayiṣyāmi parvatān || 22 ||

sāgaraṁ kṣōbhayiṣyāmi plavamānaḥ samāhitaḥ |
vainatēyasya sā śaktirmama yā mārutasya vā || 23 ||

r̥tē suparṇarājānaṁ mārutaṁ vā mahājavam |
na tadbhūtaṁ prapaśyāmi yanmāṁ plutamanuvrajēt || 24 ||

nimēṣāntaramātrēṇa nirālambanamambaram |
sahasā nipatiṣyāmi ghanādvidyudivōtthitā || 25 ||

bhaviṣyati hi mē rūpaṁ plavamānasya sāgarē |
viṣṇōrvikramamāṇasya purā trīn vikramāniva || 26 ||

buddhyā cāhaṁ prapaśyāmi manaścēṣṭā ca mē tathā |
ahaṁ drakṣyāmi vaidēhīṁ pramōdadhvaṁ plavaṅgamāḥ || 27 ||

mārutasya samō vēgē garuḍasya samō javē |
ayutaṁ yōjanānāṁ tu gamiṣyāmīti mē matiḥ || 28 ||

vāsavasya savajrasya brahmaṇō vā svayambhuvaḥ |
vikramya sahasā hastādamr̥taṁ tadihānayē || 29 ||

tējaścandrānnigr̥hṇīyāṁ sūryādvā tēja uttamam |
laṅkāṁ vāpi samutkṣipya gacchēyamiti mē matiḥ || 30 ||

tamēvaṁ vānaraśrēṣṭhaṁ garjantamamitaujasam |
prahr̥ṣṭā harayastatra samudaikṣanta vismitāḥ || 31 ||

tasya tadvacanaṁ śrutvā jñātīnāṁ śōkanāśanam |
uvāca parisaṁhr̥ṣṭō jāmbavān harisattamam || 32 ||

vīra kēsariṇaḥ putra hanumān mārutātmaja |
jñātīnāṁ vipulaḥ śōkastvayā tāta vināśitaḥ || 33 ||

tava kalyāṇarucayaḥ kapimukhyāḥ samāgatāḥ |
maṅgalaṁ kāryasiddhyarthaṁ kariṣyanti samāhitāḥ || 34 ||

r̥ṣīṇāṁ ca prasādēna kapivr̥ddhamatēna ca |
gurūṇāṁ ca prasādēna plavasva tvaṁ mahārṇavam || 35 ||

sthāsyāmaścaikapādēna yāvadāgamanaṁ tava |
tvadgatāni ca sarvēṣāṁ jīvitāni vanaukasām || 36 ||

tatastu hariśārdūlastānuvāca vanaukasaḥ |
nēyaṁ mama mahī vēgaṁ laṅghanē dhārayiṣyati || 37 ||

ētānīha nagasyāsya śilāsaṅkaṭaśālinaḥ |
śikharāṇi mahēndrasya sthirāṇi ca mahānti ca || 38 ||

ēṣu vēgaṁ kariṣyāmi mahēndraśikharēṣvaham |
nānādrumavikīrṇēṣu dhātuniṣyandaśōbhiṣu || 39 ||

ētāni mama niṣpēṣaṁ pādayōḥ plavatāṁ varāḥ |
plavatō dhārayiṣyanti yōjanānāmitaḥ śatam || 40 ||

tatastaṁ mārutaprakhyaḥ sa harirmārutātmajaḥ |
ārurōha nagaśrēṣṭhaṁ mahēndramarimardanaḥ || 41 ||

vr̥taṁ nānāvidhairvr̥kṣairmr̥gasēvitaśādvalam |
latākusumasambādhaṁ nityapuṣpaphaladrumam || 42 ||

siṁhaśārdūlacaritaṁ mattamātaṅgasēvitam |
mattadvijagaṇōdghuṣṭaṁ salilōtpīḍasaṅkulam || 43 ||

mahadbhirucchritaṁ śr̥ṅgairmahēndraṁ sa mahābalaḥ |
vicacāra hariśrēṣṭhō mahēndrasamavikramaḥ || 44 ||

pādābhyāṁ pīḍitastēna mahāśailō mahātmanaḥ |
rarāsa siṁhābhihatō mahānmatta iva dvipaḥ || 45 ||

mumōca salilōtpīḍān viprakīrṇaśilōccayaḥ |
vitrastamr̥gamātaṅgaḥ prakampitamahādrumaḥ || 46 ||

nāgagandharvamithunaiḥ pānasaṁsargakarkaśaiḥ |
utpatadbhiśca vihagairvidyādharagaṇairapi || 47 ||

tyajyamānamahāsānuḥ sannilīnamahōragaḥ |
calaśr̥ṅgaśilōdghātastadābhūtsa mahāgiriḥ || 48 ||

niḥśvasadbhistadārtaistu bhajaṅgairardhaniḥsr̥taiḥ |
sapatāka ivābhāti sa tadā dharaṇīdharaḥ || 49 ||

r̥ṣibhistrāsasambhrāntaistyajyamānaḥ śilōccayaḥ |
sīdanmahati kāntārē sārthahīna ivādhvagaḥ || 50 ||

sa vēgavān vēgasamāhitātmā
haripravīraḥ paravīrahantā |
manaḥ samādhāya mahānubhāvō
jagāma laṅkāṁ manasā manasvī || 51 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē saptaṣaṣṭitamaḥ sargaḥ || 67 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments