Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sampātipurāvr̥ttavarṇanam ||
tataḥ kr̥tōdakaṁ snātaṁ taṁ gr̥dhraṁ hariyūthapāḥ |
upaviṣṭā girau durgē parivārya samantataḥ || 1 ||
tamaṅgadamupāsīnaṁ taiḥ sarvairharibhirvr̥tam |
janitapratyayō harṣātsampātiḥ punarabravīt || 2 ||
kr̥tvā niḥśabdamēkāgrāḥ śr̥ṇvantu harayō mama |
tattvaṁ saṅkīrtayiṣyāmi yathā jānāmi maithilīm || 3 ||
asya vindhyasya śikharē patitō:’smi purā vanē |
sūryātapaparītāṅgō nirdagdhaḥ sūryaraśmibhiḥ || 4 ||
labdhasañjñastu ṣaḍrātrādvivaśō vihvalanniva |
vīkṣamāṇō diśaḥ sarvā nābhijānāmi kiñcana || 5 ||
tatastu sāgarān śailān nadīḥ sarvāḥ sarāṁsi ca |
vanānyudadhivēlāṁ ca samīkṣya matirāgamat || 6 ||
hr̥ṣṭapakṣigaṇākīrṇaḥ kandarāntarakūṭavān |
dakṣiṇasyōdadhēstīrē vindhyō:’yamiti niścitaḥ || 7 ||
āsīccātrāśramaḥ puṇyaḥ surairapi supūjitaḥ |
r̥ṣirniśākarō nāma yasminnugratapā bhavat || 8 ||
aṣṭau varṣasahasrāṇi tēnāsminnr̥ṣiṇā vinā |
vasatō mama dharmajñāḥ svargatē tu niśākarē || 9 ||
avatīrya ca vindhyāgrātkr̥cchrēṇa viṣamācchanaiḥ |
tīkṣṇadarbhāṁ vasumatīṁ duḥkhēna punarāgataḥ || 10 ||
tamr̥ṣiṁ draṣṭukāmō:’smi duḥkhēnābhyāgatō bhr̥śam |
jaṭāyuṣā mayā caiva bahuśō:’dhigatō hi saḥ || 11 ||
tasyāśramapadābhyāśē vavurvātāḥ sugandhinaḥ |
vr̥kṣō nāpuṣpitaḥ kaścidaphalō vā na vidyatē || 12 ||
upētya cāśramaṁ puṇyaṁ vr̥kṣamūlamupāśritaḥ |
draṣṭukāmaḥ pratīkṣō:’haṁ bhagavantaṁ niśākaram || 13 ||
athāpaśyamadūrasthamr̥ṣiṁ jvalitatējasam |
kr̥tābhiṣēkaṁ durdharṣamupāvr̥ttamudaṅmukham || 14 ||
tamr̥kṣāḥ sr̥marā vyāghrāḥ siṁhā nāgāḥ sarīsr̥pāḥ |
parivāryōpagacchanti dhātāraṁ prāṇinō yathā || 15 ||
tataḥ prāptamr̥ṣiṁ jñātvā tāni sattvāni vai yayuḥ |
praviṣṭē rājani yathā sarvaṁ sāmātyakaṁ balam || 16 ||
r̥ṣistu dr̥ṣṭvā māṁ prītaḥ praviṣṭaścāśramaṁ punaḥ |
muhūrtamātrānniṣkramya tataḥ kāryamapr̥cchata || 17 ||
saumya vaikalyatāṁ dr̥ṣṭvā rōmṇāṁ tē nāvagamyatē |
agnidagdhāvimau pakṣau tvak caiva vraṇitā tava || 18 ||
gr̥dhrau dvau dr̥ṣṭapūrvau mē mātariśvasamau javē |
gr̥dhrāṇāṁ caiva rājānau bhrātarau kāmarūpiṇau || 19 ||
jyēṣṭhō hi tvaṁ tu sampātē jaṭāyuranujastava |
mānuṣaṁ rūpamāsthāya gr̥hṇītāṁ caraṇau mama || 20 ||
kiṁ tē vyādhisamutthānaṁ pakṣayōḥ patanaṁ katham |
daṇḍō vāyaṁ kr̥taḥ kēna sarvamākhyāhi pr̥cchataḥ || 21 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē ṣaṣṭitamaḥ sargaḥ || 60 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.