Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| supārśvavacanānuvādaḥ ||
tatastadamr̥tāsvādaṁ gr̥dhrarājēna bhāṣitam |
niśamya muditā hr̥ṣṭāstē vacaḥ plavagarṣabhāḥ || 1 ||
jāmbavān vānaraśrēṣṭhaḥ saha sarvaiḥ plavaṅgamaiḥ |
bhūtalātsahasōtthāya gr̥dhrarājamathābhravīt || 2 ||
kva sītā kēna vā dr̥ṣṭā kō vā harati maithilīm |
tadākhyātu bhavān sarvaṁ gatirbhava vanaukasām || 3 ||
kō dāśarathibāṇānāṁ vajravēganipātinām |
svayaṁ lakṣmaṇamuktānāṁ na cintayati vikramam || 4 ||
sa harīn prītisamyuktān sītāśrutisamāhitān |
punarāśvāsayan prīta idaṁ vacanamabravīt || 5 ||
śrūyatāmiha vaidēhyā yathā mē haraṇaṁ śrutam |
yēna cāpi mamākhyātaṁ yatra vā:’:’yatalōcanā || 6 ||
ahamasmin girau durgē bahuyōjanamāyatē |
cirānnipatitō vr̥ddhaḥ kṣīṇaprāṇaparākramaḥ || 7 ||
taṁ māmēvaṁ gataṁ putraḥ supārśvō nāma nāmataḥ |
āhārēṇa yathākālaṁ bibharti patatāṁ varaḥ || 8 ||
tīkṣṇakāmāstu gandharvāstīkṣṇakōpā bhujaṅgamāḥ |
mr̥gāṇāṁ tu bhayaṁ tīkṣṇaṁ tatastīkṣṇakṣudhā vayam || 9 ||
sa kadācit kṣudhārtasya mamāhārābhikāṅkṣiṇaḥ |
gatasūryē:’hani prāptō mama putrō hyanāmiṣaḥ || 10 ||
sa mayā vr̥ddhabhāvācca kōpācca paribhartsitaḥ |
kṣutpipāsāparītēna kumāraḥ patatāṁ varaḥ || 11 ||
sa māmāhārasaṁrōdhāt pīḍitaḥ prītivardhanaḥ |
anumānya yathātattvamidaṁ vacanamabravīt || 12 ||
ahaṁ tāta yathākālamāmiṣārthī khamāplutaḥ |
mahēndrasya girērdvāramāvr̥tya ca samāsthitaḥ || 13 ||
tataḥ sattvasahasrāṇāṁ sāgarāntaracāriṇām |
panthānamēkō:’dhyavasaṁ sannirōddhumavāṅmukhaḥ || 14 ||
tatra kaścinmayā dr̥ṣṭaḥ sūryōdayasamaprabhām |
striyamādāya gacchan vai bhinnāñjanacayōpamaḥ || 15 ||
sō:’hamabhyavahārārthaṁ tau dr̥ṣṭvā kr̥taniścayaḥ |
tēna sāmnā vinītēna panthānamabhiyācitaḥ || 16 ||
na hi sāmōpapannānāṁ prahartā vidyatē kvacit |
nīcēṣvapi janaḥ kaścitkimaṅga bata madvidhaḥ || 17 ||
sa yātastējasā vyōma saṅkṣipanniva vēgataḥ |
athāhaṁ khacarairbhūtairabhigamya sabhājitaḥ || 18 ||
diṣṭyā jīvasi tātēti hyabruvanmāṁ maharṣayaḥ |
kathañcit sakalatrō:’sau gatastē svastyasaṁśayam || 19 ||
ēvamuktastatō:’haṁ taiḥ siddhaiḥ paramaśōbhanaiḥ |
sa ca mē rāvaṇō rājā rakṣasāṁ prativēditaḥ || 20 ||
haran dāśarathērbhāryāṁ rāmasya janakātmajām |
bhraṣṭābharaṇakauśēyāṁ śōkavēgaparājitām || 21 ||
rāmalakṣmaṇayōrnāma krōśantīṁ muktamūrdhajām |
ēṣa kālātyayastāvaditi kālavidāṁ varaḥ || 22 ||
ētamarthaṁ samagraṁ mē supārśvaḥ pratyavēdayat |
tacchrutvā:’pi hi mē buddhirnāsītkācitparākramē || 23 ||
apakṣō hi kathaṁ pakṣī karma kiñcidupakramē |
yattu śakyaṁ mayā kartuṁ vāgbuddhiguṇavartinā || 24 ||
śrūyatāṁ tatpravakṣyāmi bhavatāṁ pauruṣāśrayam |
vāṅmatibhyāṁ tu sarvēṣāṁ kariṣyāmi priyaṁ hi vaḥ || 25 ||
yaddhi dāśarathēḥ kāryaṁ mama tannātra saṁśayaḥ |
tē bhavantō matiśrēṣṭhā balavantō manasvinaḥ || 26 ||
prēṣitāḥ kapirājēna dēvairapi durāsadāḥ |
rāmalakṣmaṇabāṇāśca niśitāḥ kaṅkapatriṇaḥ || 27 ||
trayāṇāmapi lōkānāṁ paryāptāstrāṇanigrahē |
kāmaṁ khalu daśagrīvaṁstējōbalasamanvitaḥ || 28 ||
bhavatāṁ tu samarthānāṁ na kiñcidapi duṣkaram |
tadalaṁ kālasaṅgēna kriyatāṁ buddhiniścayaḥ |
na hi karmasu sajjantē buddhimantō bhavadvidhāḥ || 29 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē ēkōnaṣaṣṭitamaḥ sargaḥ || 59 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.