Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| hanūmatsandēśaḥ ||
viśēṣēṇa tu sugrīvō hanumatyarthamuktavān |
sa hi tasmin hariśrēṣṭhē niścitārthō:’rthasādhanē || 1 ||
abravīcca hanūmantaṁ vikrāntamanilātmajam |
sugrīvaḥ paramaprītaḥ prabhuḥ sarvavanaukasām || 2 ||
na bhūmau nāntarikṣē vā nāmbarē nāmarālayē |
nāpsu vā gatisaṅgaṁ tē paśyāmi haripuṅgava || 3 ||
sāsurāḥ sahagandharvāḥ sanāganaradēvatāḥ |
viditāḥ sarvalōkāstē sasāgaradharādharāḥ || 4 ||
gatirvēgaśca tējaśca lāghavaṁ ca mahākapē |
pitustē sadr̥śaṁ vīra mārutasya mahātmanaḥ || 5 ||
tējasā vāpi tē bhūtaṁ samaṁ bhuvi na vidyatē |
tadyathā labhyatē sītā tattvamēvōpapādaya || 6 ||
tvayyēva hanumannasti balaṁ buddhiḥ parākramaḥ |
dēśakālānuvr̥ttiśca nayaśca nayapaṇḍita || 7 ||
tataḥ kāryasamāsaṅgamavagamya hanūmati |
viditvā hanumantaṁ ca cintayāmāsa rāghavaḥ || 8 ||
sarvathā niścitārthō:’yaṁ hanūmati harīśvaraḥ |
niścitārthakaraścāpi hanumān kāryasādhanē || 9 ||
tadēvaṁ prasthitasyāsya parijñātasya karmabhiḥ |
bhartrā parigr̥hītasya dhruvaḥ kāryaphalōdayaḥ || 10 ||
taṁ samīkṣya mahātējā vyavasāyōttaraṁ harim |
kr̥tārtha iva saṁvr̥ttaḥ prahr̥ṣṭēndriyamānasaḥ || 11 ||
dadau tasya tataḥ prītaḥ svanāmāṅkōpaśōbhitam |
aṅgulīyamabhijñānaṁ rājaputryāḥ parantapaḥ || 12 ||
anēna tvāṁ hariśrēṣṭha cihnēna janakātmajā |
matsakāśādanuprāptamanudvignā:’nupaśyati || 13 ||
vyavasāyaśca tē vīra sattvayuktaśca vikramaḥ |
sugrīvasya ca sandēśaḥ siddhiṁ kathayatīva mē || 14 ||
sa taṁ gr̥hya hariśrēṣṭhaḥ sthāpya mūrdhni kr̥tāñjaliḥ |
vanditvā caraṇau caiva prasthitaḥ plavagōttamaḥ || 15 ||
sa tatprakarṣan hariṇāṁ balaṁ maha-
-dbabhūva vīraḥ pavanātmajaḥ kapiḥ |
gatāmbudē vyōmni viśuddhamaṇḍalaḥ
śaśīva nakṣatragaṇōpaśōbhitaḥ || 16 ||
atibala balamāśritastavāhaṁ
harivaravikrama vikramairanalpaiḥ |
pavanasuta yathā:’bhigamyatē sā
janakasutā hanumaṁstathā kuruṣva || 17 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē catuścatvāriṁśaḥ sargaḥ || 44 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.