Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sugrīvābhiṣēkaḥ ||
tataḥ śōkābhisantaptaṁ sugrīvaṁ klinnavāsasam |
śākhāmr̥gamahāmātrāḥ parivāryōpatasthirē || 1 ||
abhigamya mahābāhuṁ rāmamakliṣṭakāriṇam |
sthitāḥ prāñjalayaḥ sarvē pitāmahamivarṣayaḥ || 2 ||
tataḥ kāñcanaśailābhastaruṇārkanibhānanaḥ |
abravītprāñjalirvākyaṁ hanumānmārutātmajaḥ || 3 ||
bhavatprasādātsugrīvaḥ pitr̥paitāmahaṁ mahat |
vānarāṇāṁ suduṣprāpaṁ prāptō rājyamidaṁ prabhō || 4 ||
bhavatā samanujñātaḥ praviśya nagaraṁ śubham |
saṁvidhāsyati kāryāṇi sarvāṇi sasuhr̥dgaṇaḥ || 5 ||
snātō:’yaṁ vividhairgandhairauṣadhaiśca yathāvidhi |
arcayiṣyati ratnaiśca mālyaiśca tvāṁ viśēṣataḥ || 6 ||
imāṁ giriguhāṁ ramyāmabhigantumitō:’rhasi |
kuruṣva svāmisambandhaṁ vānarān sampraharṣayan || 7 ||
ēvamuktō hanumatā rāghavaḥ paravīrahā |
pratyuvāca hanūmantaṁ buddhimānvākyakōvidaḥ || 8 ||
caturdaśa samāḥ saumya grāmaṁ vā yadi vā puram |
na pravēkṣyāmi hanuman piturnirdēśapālakaḥ || 9 ||
susamr̥ddhāṁ guhāṁ ramyāṁ sugrīvō vānararṣabhaḥ |
praviṣṭō vidhivadvīraḥ kṣipraṁ rājyē:’bhiṣicyatām || 10 ||
ēvamuktvā hanūmantaṁ rāmaḥ sugrīvamabravīt |
vr̥ttajñō vr̥ttasampannamudārabalavikramam || 11 ||
imamapyaṅgadaṁ vīra yauvarājyē:’bhiṣēcaya |
jyēṣṭhasya sa sutō jyēṣṭhaḥ sadr̥śō vikramēṇa tē || 12 ||
aṅgadō:’yamadīnātmā yauvarājyasya bhājanam |
pūrvō:’yaṁ vārṣikō māsaḥ śrāvaṇaḥ salilāgamaḥ || 13 ||
pravr̥ttāḥ saumya catvārō māsā vārṣikasañjñikāḥ |
nāyamudyōgasamayaḥ praviśa tvaṁ purīṁ śubhām || 14 ||
asminvatsyāmyahaṁ saumya parvatē sahalakṣmaṇaḥ |
iyaṁ giriguhā ramyā viśālā yuktamārutā || 15 ||
prabhūtasalilā saumya prabhūtakamalōtpalā |
kārtikē samanuprāptē tvaṁ rāvaṇavadhē yata || 16 ||
ēṣa naḥ samayaḥ saumya praviśa tvaṁ svamālayam |
abhiṣiktaḥ svarājyē ca suhr̥daḥ sampraharṣaya || 17 ||
iti rāmābhyanujñātaḥ sugrīvō vānarādhipaḥ |
pravivēśa purīṁ ramyāṁ kiṣkandhāṁ vālipālitām || 18 ||
taṁ vānarasahasrāṇi praviṣṭaṁ vānarēśvaram |
abhivādya praviṣṭāni sarvataḥ paryavārayan || 19 ||
tataḥ prakr̥tayaḥ sarvā dr̥ṣṭvā harigaṇēśvaram |
praṇamya mūrdhnā patitā vasudhāyāṁ samāhitāḥ || 20 ||
sugrīvaḥ prakr̥tīḥ sarvāḥ sambhāṣyōtthāpya vīryavān |
bhrāturantaḥpuraṁ saumyaṁ pravivēśa mahābalaḥ || 21 ||
praviśya tvabhiniṣkrāntaṁ sugrīvaṁ vānararṣabham |
abhyaṣiñcanta suhr̥daḥ sahasrākṣamivāmarāḥ || 22 ||
tasya pāṇḍuramājahnuśchatraṁ hēmapariṣkr̥tam |
śuklē ca vālavyajanē hēmadaṇḍē yaśaskarē || 23 ||
tathā sarvāṇi ratnāni sarvabījauṣadhīrapi |
sakṣīrāṇāṁ ca vr̥kṣāṇāṁ prarōhān kusumāni ca || 24 ||
śuklāni caiva vastrāṇi śvētaṁ caivānulēpanam |
sugandhīni ca mālyāni sthalajānyambujāni ca || 25 ||
candanāni ca divyāni gandhāṁśca vividhānbahūn |
akṣataṁ jātarūpaṁ ca priyaṅgumadhusarpiṣī || 26 ||
dadhi carma ca vaiyāghraṁ vārāhī cāpyupānahau |
samālambhanamādāya rōcanāṁ samanaḥ śilām || 27 ||
ājagmustatra muditā varāḥ kanyāstu ṣōḍaśa |
tatastē vānaraśrēṣṭhaṁ yathākālaṁ yathāvidhi || 28 ||
ratnairvastraiśca bhakṣaiśca tōṣayitvā dvijarṣabhān |
tataḥ kuśaparistīrṇaṁ samiddhaṁ jātavēdasam || 29 ||
mantrapūtēna haviṣā hutvā mantravidō janāḥ |
tatō hēmapratiṣṭhānē varāstaraṇasaṁvr̥tē || 30 ||
prāsādaśikharē ramyē citramālyōpaśōbhitē |
prāṅmukhaṁ vividhairmantraiḥ sthāpayitvā varāsanē || 31 ||
nadīnadēbhyaḥ saṁhr̥tya tīrthēbhyaśca samantataḥ |
āhr̥tya ca samudrēbhyaḥ sarvēbhyō vānararṣabhāḥ || 32 ||
apaḥ kanakakumbhēṣu nidhāya vimalāḥ śubhāḥ |
śubhairvr̥ṣabhaśr̥ṅgaiśca kalaśaiścāpi kāñcanaiḥ || 33 ||
śāstradr̥ṣṭēna vidhinā maharṣivihitēna ca |
gajō gavākṣō gavayaḥ śarabhō gandhamādanaḥ || 34 ||
maindaśca dvividaścaiva hanumān jāmbavānnalaḥ |
abhyaṣiñcanta sugrīvaṁ prasannēna sugandhinā || 35 ||
salilēna sahasrākṣaṁ vasavō vāsavaṁ yathā |
abhiṣiktē tu sugrīvē sarvē vānarapuṅgavāḥ || 36 ||
pracukruśurmahātmānō hr̥ṣṭāstatra sahasraśaḥ |
rāmasya tu vacaḥ kurvan sugrīvō haripuṅgavaḥ || 37 ||
aṅgadaṁ sampariṣvajya yauvarājyē:’bhyaṣēcayat |
aṅgadē cābhiṣiktē tu sānukrōśāḥ plavaṅgamāḥ || 38 ||
sādhu sādhviti sugrīvaṁ mahātmānō:’bhyapūjayan |
rāmaṁ caiva mahātmānaṁ lakṣmaṇaṁ ca punaḥ punaḥ || 39 ||
prītāśca tuṣṭuvuḥ sarvē tādr̥śē tatra vartiti |
hr̥ṣṭapuṣṭajanākīrṇā patākādhvajaśōbhitā |
babhūva nagarī ramyā kiṣkindhā girigahvarē || 40 ||
nivēdya rāmāya tadā mahātmanē
mahābhiṣēkaṁ kapivāhinīpatiḥ |
rumāṁ ca bhāryāṁ pratilabhya vīryavā-
-navāpa rājyaṁ tridaśādhipō yathā || 41 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē ṣaḍviṁśaḥ sargaḥ || 26 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.