Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| tārāgamanam ||
sa vānaramahārājaḥ śayānaḥ śaravikṣataḥ |
pratyuktō hētumadvākyairnōttaraṁ pratyapadyata || 1 ||
aśmabhiḥ pravibhinnāṅgaḥ pādapairāhatō bhr̥śam |
rāmabāṇēna ca krāntō jīvitāntē mumōha saḥ || 2 ||
taṁ bhāryā bāṇamōkṣēṇa rāmadattēna samyugē |
hataṁ plavagaśārdūlaṁ tārā śuśrāva vālinam || 3 ||
sā saputrāpriyaṁ śrutvā vadhaṁ bhartuḥ sudāruṇam |
niṣpapāta bhr̥śaṁ trastā mr̥gīva girigahvarāt || 4 ||
yē tvaṅgadaparīvārā vānarā bhīmavikramāḥ |
tē sakārmukamālōkya rāmaṁ trastāḥ pradudruvuḥ || 5 ||
sā dadarśa tatastrastān harīnāpatatō drutam |
yūthādiva paribhraṣṭān mr̥gānnihatayūthapān || 6 ||
tānuvāca samāsādya duḥkhitān duḥkhitā satī |
rāmavitrāsitān sarvānanubaddhānivēṣubhiḥ || 7 ||
vānarā rājasiṁhasya yasya yūyaṁ puraḥsarāḥ |
taṁ vihāya susantrastāḥ kasmāddravatha durgatāḥ || 8 ||
rājyahētōḥ sa cēdbhrātā bhrātrā raudrēṇa pātitaḥ |
rāmēṇa prahitai raudrairmārgaṇairdūrapātibhiḥ || 9 ||
kapipatnyā vacaḥ śrutvā kapayaḥ kāmarūpiṇaḥ |
prāptakālamavikliṣṭamūcurvacanamaṅganām || 10 ||
jīvaputrē nivartasva putraṁ rakṣasva cāṅgadam |
antakō rāmarūpēṇa hatvā nayati vālinam || 11 ||
kṣiptān vr̥kṣān samāvidhya vipulāśca śilāstathā |
vālī vajrasamairbāṇai rāmēṇa vinipātitaḥ || 12 ||
abhidrutamidaṁ sarvaṁ vidrutaṁ prasr̥taṁ balam |
asmin plavagaśārdūlē hatē śakrasamaprabhē || 13 ||
rakṣyatāṁ nagaradvāramaṅgadaścābhiṣicyatām |
padasthaṁ vālinaḥ putraṁ bhajiṣyanti plavaṅgamāḥ || 14 ||
athavārucitaṁ sthānamiha tē rucirānanē |
āviśanti hi durgāṇi kṣipramanyāni vānarāḥ || 15 ||
abhāryāśca sabhāryāśca santyatra vanacāriṇaḥ |
lubdhēbhyō viprayuktēbhyastēbhyō nastumulaṁ bhayam || 16 ||
alpāntaragatānāṁ tu śrutvā vacanamaṅganā |
ātmanaḥ pratirūpaṁ sā babhāṣē cāruhāsinī || 17 ||
putrēṇa mama kiṁ kāryaṁ kiṁ rājyēna kimātmanā |
kapisiṁhē mahābhāgē tasmin bhartari naśyati || 18 ||
pādamūlaṁ gamiṣyāmi tasyaivāhaṁ mahātmanaḥ |
yō:’sau rāmaprayuktēna śarēṇa vinipātitaḥ || 19 ||
ēvamuktvā pradudrāva rudantī śōkakarśitā |
śiraścōraśca bāhubhyāṁ duḥkhēna samabhighnatī || 20 ||
āvrajantī dadarśātha patiṁ nipatitaṁ bhuvi |
hantāraṁ dānavēndrāṇāṁ samarēṣvanivartinām || 21 ||
kṣēptāraṁ parvatēndrāṇāṁ vajrāṇāmiva vāsavam |
mahāvātasamāviṣṭaṁ mahāmēghaughaniḥsvanam || 22 ||
śakratulyaparākrāntaṁ vr̥ṣṭvēvōparataṁ ghanam |
nardantaṁ nardatāṁ bhīmaṁ śūraṁ śūrēṇa pātitam || 23 ||
śārdūlēnāmiṣasyārthē mr̥garājaṁ yathā hatam |
arcitaṁ sarvalōkasya sapatākaṁ savēdikam || 24 ||
nāgahētōḥ suparṇēna caityamunmathitaṁ yathā |
avaṣṭabhya ca tiṣṭhantaṁ dadarśa dhanuruttamam || 25 ||
rāmaṁ rāmānujaṁ caiva bhartuścaivānujaṁ śubhā |
tānatītya samāsādya bhartāraṁ nihataṁ raṇē || 26 ||
samīkṣya vyathitā bhūmau sambhrāntā nipapāta ha |
suptvēva punarutthāya āryaputrēti krōśatī |
rurōda sā patiṁ dr̥ṣṭvā sanditaṁ mr̥tyudāmabhiḥ || 27 ||
tāmavēkṣya tu sugrīvaḥ krōśantīṁ kurarīmiva |
viṣādamagamatkaṣṭaṁ daṣṭvā cāṅgadamāgatam || 28 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē ēkōnaviṁśaḥ sargaḥ || 19 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.