Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ pūrṇamadaḥ pūrṇamidaṁ pūrṇāt pūrṇamudacyatē | pūrṇasya pūrṇamādāya pūrṇamēvāvaśiṣyatē | ōṁ śāntiḥ śāntiḥ śāntiḥ ||
|| atha prathama khaṇḍaḥ ||
br̥haspatiruvāca yājñavalkyam | yadanu kurukṣētraṁ dēvānāṁ dēvayajanaṁ sarvēṣāṁ bhūtānāṁ brahmasadanam | avimuktaṁ vai kurukṣētraṁ dēvānāṁ dēvayajanaṁ sarvēṣāṁ bhūtānāṁ brahmasadanam | tasmādyatra kvacana gacchati tadēva manyētēti | idaṁ vai kurukṣētraṁ dēvānāṁ dēvayajanaṁ sarvēṣāṁ bhūtānāṁ brahmasadanam | atra hi jantōḥ prāṇēṣūtkramamāṇēṣu rudrastārakaṁ brahma vyācaṣṭē yēnāsāvamr̥tī bhūtvā mōkṣī bhavati | tasmādavimuktamēva niṣēvētāvimuktaṁ na vimuñcēt | ēvamēvaitadyājñavalkya ēvamēvaitadbhagavan iti vai yājñavalkyēti || 1 ||
|| atha dvitīya khaṇḍaḥ ||
atha hainamatriḥ papraccha yājñavalkyam | ya ēṣō:’nantō:’vyakta ātmā taṁ kathamahaṁ vijānīyāmiti | sa hōvāca yājñavalkyaḥ | sō:’vimukta upāsyō ya ēṣō:’nantō:’vyakta ātmā sō:’vimuktē pratiṣṭhita iti || 1 ||
sō:’vimuktaḥ kasminpratiṣṭhita iti | varaṇāyāṁ nāsyāṁ ca madhyē pratiṣṭhita iti | kā vai varaṇā kā ca nāśīti | sarvānindriyakr̥tāndōṣānvārayatīti tēna varaṇā bhavati | sarvānindriyakr̥tān pāpān nāśayatīti tēna nāsī bhavatīti | katamaccāsya sthānaṁ bhavatīti | bhruvōrghrāṇasya ca yaḥ sandhiḥ sa ēṣa dyaurlōkasya parasya ca sandhirbhavatīti | ētadvai sandhiṁ sandhyāṁ brahmavida upāsata iti | sō:’vimukta upāsya iti | sō:’vimuktaṁ jñānamācaṣṭē | yō vai tadēvaṁ vēdēti || 2 ||
|| atha tr̥tīyaḥ khaṇḍaḥ ||
atha hainaṁ brahmacāriṇa ūcuḥ | kiṁ japyēnāmr̥tatvaṁ brūhīti | sa hōvāca yājñavalkyaḥ | śatarudrīyēṇēti | ētānyēva ha vā amr̥tasya nāmadhēyāni | ētairha vā amr̥tō bhavatīti ēvamēvaitadyājñavalkyaḥ || 1 ||
|| atha caturtha khaṇḍaḥ ||
atha janakō ha vaidēhō yājñavalkyamupasamētyōvāca | bhagavansaṁnyāsamanubrūhīti | sa hōvāca yājñavalkyaḥ | brahmacaryaṁ samāpya gr̥hī bhavēt | gr̥hī bhūtvā vanī bhavēt | vanī bhūtvā pravrajēt | yadi vētarathā brahmacaryādēva pravrajēdgr̥hādvā vanādvā | atha punaravratī vā vratī vā snātakō vāsnātakō vā utsannāgniranagnikō vā yadaharēva virajēttadaharēva pravrajēt || 1 ||
taddhaikē prājāpatyāmēvēṣṭiṁ kurvanti | tadu tathā na kuryāt | āgnēyīmēva kuryāt | agnirhi vai prāṇaḥ | prāṇamēvaitayā karōti | traidhātavīyāmēva kuryāt | ētayaiva trayō dhātavō yaduta sattvaṁ rajastama iti | ayaṁ tē yōnirr̥tviyō yatō jātō arōcathāḥ | taṁ jānannagna ārōhāthā nō vardhayā rayim | ityanēna mantrēṇāgnimājighrēt | ēṣa ha vā agnēryōniryaḥ prāṇaḥ | prāṇaṁ gaccha svāhētyēvamēvaitadāha || 2 ||
grāmādagnimāhr̥tya pūrvaivadagnimāghrāpayēt | yadagniṁ na vindēdapsu juhuyāt | āpō vai sarvā dēvatāḥ | sarvābhyō dēvatābhyō juhōmi svāhēti hutvōddhr̥tya prāśnīyātsājyaṁ haviranāmayam | mōkṣamantrastrayyēvaṁ vindēt | tadbrahma tadupāsitavyam | ēvamēvaitadbhagavanniti vai yājñavalkya || 3 ||
|| atha pañcama khaṇḍaḥ ||
atha hainamatriḥ papraccha yājñavalkyam | pr̥cchāmi tvā yājñavalkyāyajñōpavīti kathaṁ brāhmaṇa iti | sa hōvāca yājñavalkyaḥ | idamēvāsya yajñōpavītaṁ ya ātmā apaḥ prāśyācamya | ayaṁ vidhiḥ pravrājinām || 1 ||
vīrādhvānē vānāśakē vāpāṁ pravēśē vāgnipravēśē vā mahāprasthānē vā | atha parivrāḍvivarṇavāsā muṇḍō:’parigrahaḥ śuciradrōhī bhaikṣamāṇō brahmabhūyāya bhavatīti | yadyāturaḥ syānmanasā vācā saṁnyasēt | ēṣa panthā brahmaṇā hānuvittastēnaiti saṁnyāsī brahmaviditi | ēvamēvaiṣa bhagavanniti vai yājñavalkya || 2 ||
|| atha ṣaṣṭha khaṇḍaḥ ||
tatra paramahaṁsā nāma saṁvartakāruṇiśvētakētudurvāsar̥bhunidāghajaḍabharatadattatrēyaraivataka-
prabhr̥tayō:’vyaktaliṅgā avyaktācārā anunmattā unmattavadācarantaḥ || 1 ||
iti śrutēḥ | tridaṇḍaṁ kamaṇḍaluṁ śikyaṁ pātraṁ jalapavitraṁ śikhāṁ yajñōpavītaṁ cētyētatsarvaṁ bhūḥ svāhētyapsu parityajyātmānamanvicchēt || 2 ||
yathājātarūpadharō nirdvandvō niṣparigrahaḥ tattvabrahmamārgē samyaksaṁpannaḥ śuddhamānasaḥ prāṇasandhāraṇārthaṁ yathōktakālē vimuktō bhaikṣamācarannudarapātrēṇa lābhālābhau samō bhūtvā śūnyāgāradēvagr̥hatr̥ṇakūṭavalmīkavr̥kṣamūla-
kulālaśālāgnihōtraśālānadīpulinagirikuharakandarakōṭaranirjharasthaṇḍilē-ṣvanikētavāsyaprayatnō nirmamaḥ śukladhyānaparāyaṇō:’dhyātmaniṣṭhaḥ śubhāśubhakarmanirmūlanaparaḥ saṁnyāsēna dēhatyāgaṁ karōti sa paramahaṁsō nāma | ityupaniṣat || 3 ||
ōṁ pūrṇamadaḥ pūrṇamidaṁ pūrṇāt pūrṇamudacyatē | pūrṇasya pūrṇamādāya pūrṇamēvāvaśiṣyatē | ōṁ śāntiḥ śāntiḥ śāntiḥ ||
ityatharvavēdīyā jābālōpaniṣatsamāptā |
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.