Site icon Stotra Nidhi

Gurvashtakam (Guru Ashtakam) – gurvaṣṭakam

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

śarīraṁ surūpaṁ tathā vā kalatraṁ |
yaśaścāru citraṁ dhanaṁ mērutulyam |
manaścēnna lagnaṁ gurōraṅghripadmē |
tataḥ kiṁ tataḥ kiṁ tataḥ kiṁ tataḥ kim || 1 ||

kalatraṁ dhanaṁ putrapautrādi sarvaṁ |
gr̥haṁ bāndhavāḥ sarvamētaddhi jātam |
manaścēnna lagnaṁ gurōraṅghripadmē |
tataḥ kiṁ tataḥ kiṁ tataḥ kiṁ tataḥ kim || 2 ||

ṣaḍaṅgādivēdō mukhē śāstravidyā |
kavitvādi gadyaṁ supadyaṁ karōti |
manaścēnna lagnaṁ gurōraṅghripadmē |
tataḥ kiṁ tataḥ kiṁ tataḥ kiṁ tataḥ kim || 3 ||

vidēśēṣu mānyaḥ svadēśēṣu dhanyaḥ |
sadācāravr̥ttēṣu mattō na cānyaḥ |
manaścēnna lagnaṁ gurōraṅghripadmē |
tataḥ kiṁ tataḥ kiṁ tataḥ kiṁ tataḥ kim || 4 ||

kṣamāmaṇḍalē bhūpabhūpālabr̥ndaiḥ |
sadā sēvitaṁ yasya pādāravindam |
manaścēnna lagnaṁ gurōraṅghripadmē |
tataḥ kiṁ tataḥ kiṁ tataḥ kiṁ tataḥ kim || 5 ||

yaśō mē gataṁ dikṣu dānapratāpā-
jjagadvastu sarvaṁ karē yatprasādāt |
manaścēnna lagnaṁ gurōraṅghripadmē |
tataḥ kiṁ tataḥ kiṁ tataḥ kiṁ tataḥ kim || 6 ||

na bhōgē na yōgē na vā vājirājau |
na kāntāmukhē naiva vittēṣu cittam |
manaścēnna lagnaṁ gurōraṅghripadmē |
tataḥ kiṁ tataḥ kiṁ tataḥ kiṁ tataḥ kim || 7 ||

araṇyē na vā svasya gēhē na kāryē |
na dēhē manō vartatē mē tvanarghyē |
manaścēnna lagnaṁ gurōraṅghripadmē |
tataḥ kiṁ tataḥ kiṁ tataḥ kiṁ tataḥ kim || 8 ||

gurōraṣṭakaṁ yaḥ paṭhētpuṇyadēhī |
yatirbhūpatirbrahmacārī ca gēhī |
labhēdvāñchitārthaṁ padaṁ brahmasañjñaṁ |
gurōruktavākyē manō yasya lagnam ||


See more śrī guru stōtrāṇi for chanting.


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments