Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
gōpya ūcuḥ |
jayati tē:’dhikaṁ janmanā vrajaḥ
śrayata indirā śaśvadatra hi |
dayita dr̥śyatāṁ dikṣu tāvakā-
-stvayi dhr̥tāsavastvāṁ vicinvatē || 1 ||
śaradudāśayē sādhujātasat
sarasijōdaraśrīmuṣā dr̥śā |
suratanātha tē:’śulkadāsikā
varada nighnatō nēha kiṁ vadhaḥ || 2 ||
viṣajalāpyayādvyālarākṣasā-
-dvarṣamārutādvaidyutānalāt |
vr̥ṣamayātmajādviśvatōbhayā-
-dr̥ṣabha tē vayaṁ rakṣitā muhuḥ || 3 ||
na khalu gōpikānandanō bhavā-
-nakhiladēhināmantarātmadr̥k |
vikhanasā:’rthitō viśvaguptayē
sakha udēyivān sātvatāṁ kulē || 4 ||
viracitābhayaṁ vr̥ṣṇidhurya tē
caraṇamīyuṣāṁ saṁsr̥tērbhayāt |
karasarōruhaṁ kānta kāmadaṁ
śirasi dhēhi naḥ śrīkaragraham || 5 ||
vrajajanārtihan vīrayōṣitāṁ
nijajanasmaya dhvaṁsanasmita |
bhaja sakhē bhavatkiṅkarīḥ sma nō
jalaruhānanaṁ cāru darśaya || 6 ||
praṇatadēhināṁ pāpakarśanaṁ
tr̥ṇacarānugaṁ śrīnikētanam |
phaṇiphaṇārpitaṁ tē padāmbujaṁ
kr̥ṇu kucēṣu naḥ kr̥ndhi hr̥cchayam || 7 ||
madhurayā girā valguvākyayā
budhamanōjñayā puṣkarēkṣaṇa |
vidhikarīrimā vīra muhyatī-
-radharasīdhunā:’:’pyāyayasva naḥ || 8 ||
tava kathāmr̥taṁ taptajīvanaṁ
kavibhirīḍitaṁ kalmaṣāpaham |
śravaṇamaṅgalaṁ śrīmadātataṁ
bhuvi gr̥ṇanti tē bhūridā janāḥ || 9 ||
prahasitaṁ priya prēmavīkṣaṇaṁ
viharaṇaṁ ca tē dhyānamaṅgalam |
rahasi saṁvidō yā hr̥dispr̥śaḥ
kuhaka nō manaḥ kṣōbhayanti hi || 10 ||
calasi yadvrajāccārayan paśūn
nalinasundaraṁ nātha tē padam |
śilatr̥ṇāṅkuraiḥ sīdatīti naḥ
kalilatāṁ manaḥ kānta gacchati || 11 ||
dinaparikṣayē nīlakuntalai-
-rvanaruhānanaṁ bibhradāvr̥tam |
ghanarajasvalaṁ darśayan muhu-
-rmanasi naḥ smaraṁ vīra yacchasi || 12 ||
praṇatakāmadaṁ padmajārcitaṁ
dharaṇimaṇḍanaṁ dhyēyamāpadi |
caraṇapaṅkajaṁ śantamaṁ ca tē
ramaṇa naḥ stanēṣvarpayādhihan || 13 ||
suratavardhanaṁ śōkanāśanaṁ
svaritavēṇunā suṣṭhu cumbitam |
itararāgavismāraṇaṁ nr̥ṇāṁ
vitara vīra nastē:’dharāmr̥tam || 14 ||
aṭati yadbhavānahni kānanaṁ
truṭiryugāyatē tvāmapaśyatām |
kuṭilakuntalaṁ śrīmukhaṁ ca tē
jaḍa udīkṣatāṁ pakṣmakr̥ddr̥śām || 15 ||
patisutānvaya bhrātr̥bāndhavā-
-nativilaṅghya tē:’ntyacyutāgatāḥ |
gatividastavōdgītamōhitāḥ
kitava yōṣitaḥ kastyajēnniśi || 16 ||
rahasi saṁvidaṁ hr̥cchayōdayaṁ
prahasitānanaṁ prēmavīkṣaṇam |
br̥haduraḥ śriyō vīkṣya dhāma tē
muhuratispr̥hā muhyatē manaḥ || 17 ||
vrajavanaukasāṁ vyaktiraṅga tē
vr̥jinahantryalaṁ viśvamaṅgalam |
tyaja manāk ca nastvat spr̥hātmanāṁ
svajanahr̥drujāṁ yanniṣūdanam || 18 ||
yattē sujātacaraṇāmburuhaṁ stanēṣu
bhītāḥ śanaiḥ priya dadhīmahi karkaśēṣu |
tēnāṭavīmaṭasi tadvyathatē na kiṁsvit
kūrpādibhirbhramati dhīrbhavadāyuṣāṁ naḥ || 19 ||
[** adhika ślōkāḥ –
śrī śuka uvāca –
iti gōpyaḥ pragāyantyaḥ pralapantyaścacitradhā |
ruruduḥ susvaraṁ rājan kr̥ṣṇadarśanalālasāḥ ||
tāsāmāvirabhūcchauriḥ smayamānamukhāmbujaḥ |
pītāmbaradharaḥ sragvī sākṣānmanmathamanmathaḥ ||
**]
iti śrīmadbhāgavata mahāpurāṇē pāramahaṁsyāṁ saṁhitāyāṁ daśamaskandhē pūrvārdhē rāsakrīḍāyāṁ gōpīgītaṁ nāmaikatriṁśō:’dhyāyaḥ ||
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.