Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
tapaḥ svādhyāyanirataṁ tapasvī vāgvidāṁ varam |
nāradaṁ paripapraccha vālmīkirmunipuṅgavam || 1
sa hatvā rākṣasān sarvān yajñaghnān raghunandanaḥ |
r̥ṣibhiḥ pūjitaḥ samyagyathēndrō vijayī purā || 2
viśvāmitraḥ sa dharmātmā śrutvā janakabhāṣitam |
vatsa rāma dhanuḥ paśya iti rāghavamabravīt || 3
tuṣṭāvāsya tadā vaṁśaṁ praviṣya sa viśāmpatēḥ |
śayanīyaṁ narēndrasya tadāsādya vyatiṣṭhata || 4
vanavāsaṁ hi saṅkhyāya vāsāṁsyābharaṇāni ca |
bhartāramanugacchantyai sītāyai śvaśurō dadau || 5
rājā satyaṁ ca dharmaṁ ca rājā kulavatāṁ kulam |
rājā mātā pitā caiva rājā hitakarō nr̥ṇām || 6
nirīkṣya sa muhūrtaṁ tu dadarśa bharatō gurum |
uṭajē rāmamāsīnaṁ jaṭāvalkaladhāriṇam || 7
yadi buddhiḥ kr̥tā draṣṭumagastyaṁ taṁ mahāmunim |
adyaiva gamanē buddhiṁ rōcayasva mahāyaśāḥ || 8
bharatasyāryaputrasya śvaśrūṇāṁ mama ca prabhō |
mr̥garūpamidaṁ vyaktaṁ vismayaṁ janayiṣyati || 9
gaccha śīghramitō rāma sugrīvaṁ taṁ mahābalam |
vayasyaṁ taṁ kuru kṣipramitō gatvā:’dya rāghava || 10
dēśakālau pratīkṣasva kṣamamāṇaḥ priyāpriyē |
sukhaduḥkhasahaḥ kālē sugrīva vaśagō bhava || 11
vandyāstē tu tapaḥ siddhāstāpasā vītakalmaṣāḥ |
praṣṭavyāścāpi sītāyāḥ pravr̥ttiṁ vinayānvitaiḥ || 12
sa nirjitya purīṁ śrēṣṭhāṁ laṅkāṁ tāṁ kāmarūpiṇīm |
vikramēṇa mahatējāḥ hanumānmārutātmajaḥ || 13
dhanyā dēvāḥ sa gandharvāḥ siddhāśca paramarṣayaḥ |
mama paśyanti yē nāthaṁ rāmaṁ rājīvalōcanam || 14
maṅgalābhimukhī tasya sā tadāsīnmahākapēḥ |
upatasthē viśālākṣī prayatā havyavāhanam || 15
hitaṁ mahārthaṁ mr̥du hētu saṁhitaṁ
vyatītakālāyati sampratikṣamam |
niśamya tadvākyamupasthitajvaraḥ
prasaṅgavānuttaramētadabravīt || 16
dharmātmā rakṣasāṁ śrēṣṭhaḥ samprāptō:’yaṁ vibhīṣaṇaḥ |
laṅkaiśvaryaṁ dhruvaṁ śrīmānayaṁ prāpnōtyakaṇṭakam || 17
yō vajrapātāśani sannipātān
na cakṣubhē nāpi cacāla rājā |
sa rāmabāṇābhihatō bhr̥śārtaḥ
cacāla cāpaṁ ca mumōca vīraḥ || 18
yasya vikramamāsādya rākṣasā nidhanaṁ gatāḥ |
taṁ manyē rāghavaṁ vīraṁ nārāyaṇamanāmayam || 19
na tē dadr̥śirē rāmaṁ dahantamarivāhinīm |
mōhitāḥ paramāstrēṇa gāndharvēṇa mahātmanā || 20
praṇamya dēvatābhyaśca brāhmaṇēbhyaśca maithilī |
baddhāñjalipuṭā cēdamuvācāgni samīpataḥ || 21
calanātparvatēndrasya gaṇā dēvāśca kampitāḥ |
cacāla pārvatī cāpi tadāśliṣṭā mahēśvaram || 22
dārāḥ putrāḥ puraṁ rāṣṭraṁ bhōgācchādanabhājanam |
sarvamēvā:’vibhaktaṁ nō bhaviṣyati harīśvara || 23
yāmēva rātriṁ śatrughnaḥ parṇaśālāṁ samāviśat |
tāmēva rātriṁ sītā:’pi prasūtā dārakadvayam || 24
idaṁ rāmāyaṇaṁ kr̥tsnaṁ gāyatrībījasamyutam |
trisandhyaṁ yaḥ paṭhēnnityaṁ sarvapāpaiḥ pramucyatē ||
iti śrī gāyatrī rāmāyaṇam |
See more śrī rāma stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.