Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrī argalāstōtramahāmantrasya viṣṇurr̥ṣiḥ, anuṣṭup chandaḥ, śrīmahālakṣmīrdēvatā, śrījagadambāprītyarthē saptaśatīpāṭhāṅga japē viniyōgaḥ |
ōṁ namaścaṇḍikāyai |
mārkaṇḍēya uvāca |
jaya tvaṁ dēvi cāmuṇḍē jaya bhūtāpahāriṇi |
jaya sarvagatē dēvi kālarātri namō:’stu tē || 1 ||
jayantī maṅgalā kālī bhadrakālī kapālinī |
durgā kṣamā śivā dhātrī svāhā svadhā namō:’stu tē || 2 ||
madhukaiṭabhavidrāvi vidhātr̥varadē namaḥ |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 3 ||
mahiṣāsuranirnāśa bhaktānāṁ sukhadē namaḥ | [vidhātri varadē]
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 4 ||
raktabījavadhē dēvi caṇḍamuṇḍavināśini |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 5 ||
śumbhasya vai niśumbhasya dhūmrākṣasya ca mardini |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 6 ||
vanditāṅghriyugē dēvi sarvasaubhāgyadāyini |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 7 ||
acintyarūpacaritē sarvaśatruvināśini |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 8 ||
natēbhyaḥ sarvadā bhaktyā caṇḍikē duritāpahē |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 9 ||
stuvadbhyō bhaktipūrvaṁ tvāṁ caṇḍikē vyādhināśini |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 10 ||
caṇḍikē satataṁ yē tvāmarcayantīha bhaktitaḥ |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 11 ||
dēhi saubhāgyamārōgyaṁ dēhi dēvi paraṁ sukham |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 12 ||
vidhēhi dviṣatāṁ nāśaṁ vidhēhi balamuccakaiḥ |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 13 ||
vidhēhi dēvi kalyāṇaṁ vidhēhi paramāṁ śriyam |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 14 ||
surāsuraśirōratnanighr̥ṣṭacaraṇē:’mbikē |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 15 ||
vidyāvantaṁ yaśasvantaṁ lakṣmīvantaṁ ca māṁ kuru |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 16 ||
pracaṇḍadaityadarpaghnē caṇḍikē praṇatāya mē |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 17 ||
caturbhujē caturvaktrasaṁstutē paramēśvari |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 18 ||
kr̥ṣṇēna saṁstutē dēvi śaśvadbhaktyā tvamambikē |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 19 ||
himācalasutānāthasaṁstutē paramēśvari |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 20 ||
indrāṇīpatisadbhāvapūjitē paramēśvari |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 21 ||
dēvi pracaṇḍadōrdaṇḍa daityadarpavināśini |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 22 ||
dēvi bhaktajanōddāmadattānandōdayē:’mbikē |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 23 ||
putrān dēhi dhanaṁ dēhi sarvakāmāṁśca dēhi mē |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 24 ||
patnīṁ manōramāṁ dēhi manōvr̥ttānusāriṇīm |
tāriṇīṁ durgasaṁsārasāgarasya kulōdbhavām || 25 ||
idaṁ stōtraṁ paṭhitvā tu mahāstōtraṁ paṭhēnnaraḥ |
sa tu saptaśatīsaṅkhyāvaramāpnōti sampadām || 26 ||
iti argalā stōtram |
See complete śrī durgā saptaśatī.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.