Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dēvā ūcuḥ |
namō:’stu śaśisaṅkāśa namastē jagataḥ patē |
namō:’stu dēvarūpāya svargamārgapradarśaka |
karmamārgasvarūpāya sarvagāya namō namaḥ || 1 ||
tvayēyaṁ pālyatē pr̥thvī trailōkyaṁ ca tvayaiva hi |
janastapastathā satyaṁ tvayā sarvaṁ tu pālyatē || 2 ||
na tvayā rahitaṁ kiñcijjagatsthāvarajaṅgamam |
vidyatē tvadvihīnaṁ tu sadyō naśyati vai jagat || 3 ||
tvamātmā sarvabhūtānāṁ satāṁ sattvasvarūpavān |
rājasānāṁ rajastvaṁ ca tāmasānāṁ tama ēva ca || 4 ||
catuṣpādō bhavān dēva catuḥśr̥ṅgastrilōcanaḥ |
saptahastistribandhaśca vr̥ṣarūpa namō:’stu tē || 5 ||
tvayā hīnā vayaṁ dēva sarva unmārgavartinaḥ |
tanmārgaṁ yaccha mūḍhānāṁ tvaṁ hi naḥ paramāgatiḥ || 6 ||
ēvaṁ stutastadā dēvairvr̥ṣarūpī prajāpatiḥ |
tuṣṭaḥ prasannamanasā śāntacakṣurapaśyata || 7 ||
dr̥ṣṭamātrāstu tē dēvāḥ svayaṁ dharmēṇa cakṣuṣā |
kṣaṇēna gatasaṁmōhāḥ samyaksaddharmasaṁhitāḥ || 8 ||
asurā api tadvacca tatō brahmā uvāca tam |
adyaprabhr̥ti tē dharma tithirastu trayōdaśī || 9 ||
yastāmupōṣya puruṣō bhavantaṁ samupārjayēt |
kr̥tvā pāpasamāhāraṁ tasmānmuñcati mānavaḥ || 10 ||
yaccāraṇyamidaṁ dharma tvayā vyāptaṁ ciraṁ prabhō |
tatō nāmnā bhaviṣyē taddharmāraṇyamiti prabhō || 11 ||
catustripāddvyēkapācca prabhō tvaṁ
kr̥tādibhirlakṣyasē yēna lōkaiḥ |
tathā tathā karmabhūmau nabhaśca
prāyōyuktaḥ svagr̥haṁ pāhi viśvam || 12 ||
ityuktamātraḥ prapitāmahō:’dhunā
surāsurāṇāmatha paśyatāṁ nr̥pa |
adr̥śyatāmagamat svālayāṁśca
jagmuḥ surāḥ savr̥ṣā vītaśōkāḥ || 13 ||
dharmōtpattiṁ ya imāṁ śrāvayīta
tadā śrāddhē tarpayēta pitr̥̄ṁśca |
trayōdaśyāṁ pāyasēna svaśaktyā
sa svargagāmī tu surānupēyāt || 14 ||
iti śrīvarāhapurāṇē bhagavacchāstrē dvātriṁśō:’dhyāyē dharmadēvatā stōtram ||
See more vividha stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.