Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ādāya kr̥ṣṇaṁ santrastā yaśōdāpi dvijōttama |
gōpucchaṁ bhrāmya hastēna bāladōṣamapākarōt || 1 ||
gōkarīṣamupādāya nandagōpō:’pi mastakē |
kr̥ṣṇasya pradadau rakṣāṁ kurvityētadudīrayan || 2 ||
nandagōpa uvaca –
rakṣatu tvāmaśēṣāṇāṁ bhūtānāṁ prabhavō hariḥ |
yasya nābhisamudbhūtapaṅkajādabhavajjagat || 3 ||
yēna damṣṭrāgravidhr̥tā dhārayatyavanī jagat |
varāharūpadr̥gdēvassattvāṁ rakṣatu kēśavaḥ || 4 ||
nakhāṅkuravinirbhinna vairivakṣaḥsthalō vibhuḥ |
nr̥siṁharūpī sarvatra rakṣatu tvāṁ janārdanaḥ || 5 ||
vāmanō rakṣatu sadā bhavantaṁ yaḥ kṣaṇādabhūt |
trivikramaḥ kramākrāntatrailōkyassphuradāyudhaḥ || 6 ||
śirastē pātu gōvindaḥ kaṭhaṁ rakṣatu kēśavaḥ |
guhyaṁ sajaṭharaṁ viṣṇurjaṅghē pādau janārdanaḥ || 7 ||
mukhaṁ bāhū prabāhū ca manassarvēndriyāṇi ca |
rakṣatvavyāhataiśvaryastava nārāyaṇō:’vyayaḥ || 8 ||
śaṅkhacakragadāpāṇēśśaṅkhanādahatāḥ kṣayam |
gacchantu prētakūṣmāṇḍarākṣasā yē tavāhitāḥ || 9 ||
tvāṁ pātu dikṣu vaikuṇṭhō vidikṣu madhusūdanaḥ |
hr̥ṣīkēśō:’mbarē bhūmau rakṣatu tvāṁ mahīdharaḥ || 10 ||
śrīparāśara uvāca –
ēvaṁ kr̥tasvastyayanō nandagōpēna bālakaḥ |
śāyitaśśakaṭasyādhō bālaparyaṅkikātalē || 11 ||
vanamālī gadī śārṅgī śaṅkhī cakrī ca nandakī |
śrīmānnārāyaṇō viṣṇurvāsudēvō:’bhirakṣatu || 12 ||
śrīśrīśśubhaṁ bhūyāt |
iti bālagraharakṣā stōtram |
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.