Site icon Stotra Nidhi

Bala Graha Raksha Stotram – bālagraharakṣāstōtram

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

ādāya kr̥ṣṇaṁ santrastā yaśōdāpi dvijōttama |
gōpucchaṁ bhrāmya hastēna bāladōṣamapākarōt || 1 ||

gōkarīṣamupādāya nandagōpō:’pi mastakē |
kr̥ṣṇasya pradadau rakṣāṁ kurvityētadudīrayan || 2 ||

nandagōpa uvaca –
rakṣatu tvāmaśēṣāṇāṁ bhūtānāṁ prabhavō hariḥ |
yasya nābhisamudbhūtapaṅkajādabhavajjagat || 3 ||

yēna damṣṭrāgravidhr̥tā dhārayatyavanī jagat |
varāharūpadr̥gdēvassattvāṁ rakṣatu kēśavaḥ || 4 ||

nakhāṅkuravinirbhinna vairivakṣaḥsthalō vibhuḥ |
nr̥siṁharūpī sarvatra rakṣatu tvāṁ janārdanaḥ || 5 ||

vāmanō rakṣatu sadā bhavantaṁ yaḥ kṣaṇādabhūt |
trivikramaḥ kramākrāntatrailōkyassphuradāyudhaḥ || 6 ||

śirastē pātu gōvindaḥ kaṭhaṁ rakṣatu kēśavaḥ |
guhyaṁ sajaṭharaṁ viṣṇurjaṅghē pādau janārdanaḥ || 7 ||

mukhaṁ bāhū prabāhū ca manassarvēndriyāṇi ca |
rakṣatvavyāhataiśvaryastava nārāyaṇō:’vyayaḥ || 8 ||

śaṅkhacakragadāpāṇēśśaṅkhanādahatāḥ kṣayam |
gacchantu prētakūṣmāṇḍarākṣasā yē tavāhitāḥ || 9 ||

tvāṁ pātu dikṣu vaikuṇṭhō vidikṣu madhusūdanaḥ |
hr̥ṣīkēśō:’mbarē bhūmau rakṣatu tvāṁ mahīdharaḥ || 10 ||

śrīparāśara uvāca –
ēvaṁ kr̥tasvastyayanō nandagōpēna bālakaḥ |
śāyitaśśakaṭasyādhō bālaparyaṅkikātalē || 11 ||

vanamālī gadī śārṅgī śaṅkhī cakrī ca nandakī |
śrīmānnārāyaṇō viṣṇurvāsudēvō:’bhirakṣatu || 12 ||

śrīśrīśśubhaṁ bhūyāt |

iti bālagraharakṣā stōtram |


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments