Site icon Stotra Nidhi

Ayodhya Kanda Sarga 101 – ayōdhyākāṇḍa ēkādhikaśatatamaḥ sargaḥ (101)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

|| pitr̥diṣṭāntaśravaṇam ||

rāmasya vacanaṁ śrutvā bharataḥ pratyuvāca ha |
kiṁ mē dharmādvihīnasya rājadharmaḥ kariṣyati || 1 ||

śāśvatō:’yaṁ sadā dharmaḥ sthitō:’smāsu nararṣabha |
jyēṣṭhaputrē sthitē rājanna kanīyān nr̥pō bhavēt || 2 ||

sa samr̥ddhāṁ mayā sārdhamayōdhyāṁ gaccha rāghava |
abhiṣēcaya cātmānaṁ kulasyāsya bhavāya naḥ || 3 ||

rājānaṁ mānuṣaṁ prāhurdēvatvē sa matō mama |
yasya dharmārthasahitaṁ vr̥ttamāhuramānuṣam || 4 ||

kēkayasthē ca mayi tu tvayi cāraṇyamāśritē |
divamāryō gatō rājā yāyajūkaḥ satāṁ mataḥ || 5 ||

niṣkrāntamātrē bhavati sahasītē salakṣmaṇē |
duḥkhaśōkābhibhūtastu rājā tridivamabhyagāt || 6 ||

uttiṣṭha puruṣavyāghra kriyatāmudakaṁ pituḥ |
ahaṁ cāyaṁ ca śatrughnaḥ pūrvamēva kr̥tōdakau || 7 ||

priyēṇa khalu dattaṁ hi pitr̥lōkēṣu rāghava |
akṣayyaṁ bhavatītyāhurbhavāṁścaiva pituḥ priyaḥ || 8 ||

tvāmēva śōcaṁstava darśanēpsuḥ
tvayyēva saktāmanivartya buddhim |
tvayā vihīnastava śōkarugṇaḥ
tvāṁ saṁsmarannastamitaḥ pitā tē || 9 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ēkādhikaśatatamaḥ sargaḥ || 101 ||

ayōdhyākāṇḍa dvyadhikaśatatamaḥ sargaḥ (102) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments