Site icon Stotra Nidhi

Sri Yoga Meenakshi Stotram – श्री योगमीनाक्षी स्तोत्रम्

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

शिवानन्दपीयूषरत्नाकरस्थां
शिवब्रह्मविष्ण्वामरेशाभिवन्द्याम् ।
शिवध्यानलग्नां शिवज्ञानमूर्तिं
शिवाख्यामतीतां भजे पाण्ड्यबालाम् ॥ १ ॥

शिवादिस्फुरत्पञ्चमञ्चाधिरूढां
धनुर्बाणपाशाङ्कुशोद्भासिहस्ताम् ।
नवीनार्कवर्णां नवीनेन्दुचूडां
परब्रह्मपत्नीं भजे पाण्ड्यबालाम् ॥ २ ॥

किरीटाङ्गदोद्भासिमाङ्गल्यसूत्रां
स्फुरन्मेखलाहारताटङ्कभूषाम् ।
परामन्त्रकां पाण्ड्यसिंहासनस्थां
परन्धामरूपां भजे पाण्ड्यबालाम् ॥ ३ ॥

ललामाञ्चितस्निग्धफालेन्दुभागां
लसन्नीरजोत्फुल्लकल्हारसंस्थाम् ।
ललाटेक्षणार्धाङ्गलग्नोज्ज्वलाङ्गीं
परन्धामरूपां भजे पाण्ड्यबालाम् ॥ ४ ॥

त्रिखण्डात्मविद्यां त्रिबिन्दुस्वरूपां
त्रिकोणे लसन्तीं त्रिलोकावनम्राम् ।
त्रिबीजाधिरूढां त्रिमूर्त्यात्मविद्यां
परब्रह्मपत्नीं भजे पाण्ड्यबालाम् ॥ ५ ॥

सदा बिन्दुमध्योल्लसद्वेणिरम्यां
समुत्तुङ्गवक्षोजभारावनम्राम् ।
क्वणन्नूपुरोपेतलाक्षारसार्द्र-
-स्फुरत्पादपद्मां भजे पाण्ड्यबालाम् ॥ ६ ॥

यमाद्यष्टयोगाङ्गरूपामरूपा-
-मकारात्क्षकारान्तवर्णामवर्णाम् ।
अखण्डामनन्यामचिन्त्यामलक्ष्या-
-ममेयात्मविद्यां भजे पाण्ड्यबालाम् ॥ ७ ॥

सुधासागरान्ते मणिद्वीपमध्ये
लसत्कल्पवृक्षोज्ज्वलद्बिन्दुचक्रे ।
महायोगपीठे शिवाकारमञ्चे
सदा सन्निषण्णां भजे पाण्ड्यबालाम् ॥ ८ ॥

सुषुम्नान्तरन्ध्रे सहस्रारपद्मे
रवीन्द्वग्निसम्युक्तचिच्चक्रमध्ये ।
सुधामण्डलस्थे सुनिर्वाणपीठे
सदा सञ्चरन्तीं भजे पाण्ड्यबालाम् ॥ ९ ॥

षडन्ते नवान्ते लसद्द्वादशान्ते
महाबिन्दुमध्ये सुनादान्तराले ।
शिवाख्ये कलातीतनिश्शब्ददेशे
सदा सञ्चरन्तीं भजे पाण्ड्यबालाम् ॥ १० ॥

चतुर्मार्गमध्ये सुकोणान्तरङ्गे
खरन्ध्रे सुधाकारकूपान्तराले ।
निरालम्बपद्मे कलाषोडशान्ते
सदा सञ्चरन्तीं भजे पाण्ड्यबालाम् ॥ ११ ॥

पुटद्वन्द्वनिर्मुक्तवायुप्रलीन-
-प्रकाशान्तराले ध्रुवोपेतरम्ये ।
महाषोडशान्ते मनोनाशदेशे
सदा सञ्चरन्तीं भजे पाण्ड्यबालाम् ॥ १२ ॥

चतुष्पत्रमध्ये सुकोणत्रयान्ते
त्रिमूर्त्याधिवासे त्रिमार्गान्तराले ।
सहस्रारपद्मोचितां चित्प्रकाश-
-प्रवाहप्रलीनां भजे पाण्ड्यबालाम् ॥ १३ ॥

लसद्द्वादशान्तेन्दुपीयूषधारा-
-वृतां मूर्तिमानन्दमग्नान्तरङ्गाम् ।
परां त्रिस्तनीं तां चतुष्कूटमध्ये
परन्धामरूपां भजे पाण्ड्यबालाम् ॥ १४ ॥

सहस्रारपद्मे सुषुम्नान्तमार्गे
स्फुरच्चन्द्रपीयूषधारां पिबन्तीम् ।
सदा स्रावयन्तीं सुधामूर्तिमम्बां
परञ्ज्योतिरूपां भजे पाण्ड्यबालाम् ॥ १५ ॥

नमस्ते सदा पाण्ड्यराजेन्द्रकन्ये
नमस्ते सदा सुन्दरेशाङ्कवासे ।
नमस्ते नमस्ते सुमीनाक्षि देवि
नमस्ते नमस्ते पुनस्ते नमोऽस्तु ॥ १६ ॥

इति अगस्त्य कृत श्री योगमीनाक्षी स्तोत्रम् ।


గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments