Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
नारदादिदेवयोगिबृन्दहृन्निकेतनं
बर्हिवर्यवाहमिन्दुशेखरेष्टनन्दनम् ।
भक्तलोकरोगदुःखपापसङ्घभञ्जनं
भावयामि सिन्धुतीरवासिनं षडाननम् ॥ १ ॥
तारकारीमिन्द्रमुख्यदेवबृन्दवन्दितं
चन्द्रचन्दनादि शीतलाङ्कमात्मभावितम् ।
यक्षसिद्धकिन्नरादिमुख्यदिव्यपूजितं
भावयामि सिन्धुतीरवासिनं षडाननम् ॥ २ ॥
चम्पकाब्जमालतीसुमादिमाल्यभूषितं
दिव्यषट्किरीटहारकुण्डलाद्यलङ्कृतम् ।
कुङ्कुमादियुक्तदिव्यगन्धपङ्कलेपितं
भावयामि सिन्धुतीरवासिनं षडाननम् ॥ ३ ॥
आश्रिताखिलेष्टलोकरक्षणामराङ्घ्रिपं
शक्तिपाणिमच्युतेन्द्रपद्मसम्भवाधिपम् ।
शिष्टलोकचिन्तितार्थसिद्धिदानलोलुपं
भावयामि सिन्धुतीरवासिनं षडाननम् ॥ ४ ॥
वीरबाहु पूर्वकोटिवीरसङ्घसौख्यदं
शूरपद्ममुख्यलक्षकोटिशूरमुक्तिदम् ।
इन्द्रपूर्वदेवसङ्घसिद्धनित्यसौख्यदं
भावयामि सिन्धुतीरवासिनं षडाननम् ॥ ५ ॥
जम्बवैरिकामिनीमनोरथाभिपूरकं
कुम्भसम्भवाय सर्वधर्मसारदायकम् ।
तं भवाब्धिपोतमम्बिकेयमाशु सिद्धिदं
भावयामि सिन्धुतीरवासिनं षडाननम् ॥ ६ ॥
पूर्णचन्द्रबिम्बकोटितुल्यवक्त्रपङ्कजं
वर्णनीयसच्चरित्रमिष्टसिद्धिदायकम् ।
स्वर्णवर्णगात्रमुग्रसिद्धलोकशिक्षकं
भावयामि सिन्धुतीरवासिनं षडाननम् ॥ ७ ॥
पूर्वजन्मसञ्चिताघसङ्घभङ्गतत्परं
सर्वधर्मदानकर्मपूर्वपुण्यसिद्धिदम् ।
सर्वशत्रुसङ्घभङ्गदक्षमिन्द्रजापतिं
भावयामि सिन्धुतीरवासिनं षडाननम् ॥ ८ ॥
इति श्रीमच्छङ्करभगवतः कृतौ तिरुचेन्दूर् श्री षण्मुख स्तोत्रम् ।
इतर श्री सुब्रह्मण्य स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.