Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ओं श्रीसायि सद्गुरुवे नमः ।
ओं श्रीसायि साकोरिवासिने नमः ।
ओं श्रीसायि साधनानिष्ठाय नमः ।
ओं श्रीसायि सन्मार्गदर्शिने नमः ।
ओं श्रीसायि सकलदेवतास्वरूपाय नमः ।
ओं श्रीसायि सुवर्णाय नमः ।
ओं श्रीसायि सम्मोहनाय नमः ।
ओं श्रीसायि समाश्रितनिम्बवृक्षाय नमः ।
ओं श्रीसायि समुद्धार्त्रे नमः । ९
ओं श्रीसायि सत्पुरुषाय नमः ।
ओं श्रीसायि सत्परायणाय नमः ।
ओं श्रीसायि संस्थानाधीशाय नमः ।
ओं श्रीसायि साक्षात् दक्षिणामूर्तये नमः ।
ओं श्रीसायि साकारोपासना प्रियाय नमः ।
ओं श्रीसायि स्वात्मारामाय नमः ।
ओं श्रीसायि स्वात्मानन्दाय नमः ।
ओं श्रीसायि सनातनाय नमः ।
ओं श्रीसायि सूक्ष्माय नमः । १८
ओं श्रीसायि सकलदोषहराय नमः ।
ओं श्रीसायि सुगुणाय नमः ।
ओं श्रीसायि सुलोचनाय नमः ।
ओं श्रीसायि सनातनधर्मसंस्थापनाय नमः ।
ओं श्रीसायि साधुसेविताय नमः ।
ओं श्रीसायि साधुपुङ्गवाय नमः ।
ओं श्रीसायि सत्सन्तानवरप्रदाय नमः ।
ओं श्रीसायि सत्सङ्कल्पाय नमः ।
ओं श्रीसायि सत्कर्मनिरताय नमः । २७
ओं श्रीसायि सुरसेविताय नमः ।
ओं श्रीसायि सुब्रह्मण्याय नमः ।
ओं श्रीसायि सूर्यचन्द्राग्निरूपाय नमः ।
ओं श्रीसायि स्वयंमहालक्ष्मीरूपदर्शिते नमः ।
ओं श्रीसायि सहस्रादित्यसङ्काशाय नमः ।
ओं श्रीसायि साम्बसदाशिवाय नमः ।
ओं श्रीसायि सदार्द्रचित्ताय नमः ।
ओं श्रीसायि समाधिसमाधानप्रदाय नमः ।
ओं श्रीसायि सशरीरदर्शिने नमः । ३६
ओं श्रीसायि सदाश्रयाय नमः ।
ओं श्रीसायि सदानन्दरूपाय नमः ।
ओं श्रीसायि सदात्मने नमः ।
ओं श्रीसायि सदारामनामजपासक्ताय नमः ।
ओं श्रीसायि सदाशान्ताय नमः ।
ओं श्रीसायि सदाहनुमद्रूपदर्शनाय नमः ।
ओं श्रीसायि सदामानसिकनामस्मरणतत्पराय नमः ।
ओं श्रीसायि सदाविष्णुसहस्रनामश्रवणसन्तुष्टाय नमः ।
ओं श्रीसायि समाराधनतत्पराय नमः । ४५
ओं श्रीसायि समरसभावप्रवर्तकाय नमः ।
ओं श्रीसायि समयाचारतत्पराय नमः ।
ओं श्रीसायि समदर्शिताय नमः ।
ओं श्रीसायि सर्वपूज्याय नमः ।
ओं श्रीसायि सर्वलोकशरण्याय नमः ।
ओं श्रीसायि सर्वलोकमहेश्वराय नमः ।
ओं श्रीसायि सर्वान्तर्यामिणे नमः ।
ओं श्रीसायि सर्वशक्तिमूर्तये नमः ।
ओं श्रीसायि सकलात्मरूपाय नमः । ५४
ओं श्रीसायि सर्वरूपिणे नमः ।
ओं श्रीसायि सर्वाधाराय नमः ।
ओं श्रीसायि सर्ववेदाय नमः ।
ओं श्रीसायि सर्वसिद्धिकराय नमः ।
ओं श्रीसायि सर्वकर्मविवर्जिताय नमः ।
ओं श्रीसायि सर्वकाम्यार्थदात्रे नमः ।
ओं श्रीसायि सर्वमङ्गलकराय नमः ।
ओं श्रीसायि सर्वमन्त्रफलप्रदाय नमः ।
ओं श्रीसायि सर्वलोकशरण्याय नमः । ६३
ओं श्रीसायि सर्वरक्षास्वरूपाय नमः ।
ओं श्रीसायि सर्वाज्ञानहराय नमः ।
ओं श्रीसायि सकलजीवस्वरूपाय नमः ।
ओं श्रीसायि सर्वभूतात्मने नमः ।
ओं श्रीसायि सर्वग्रहदोषहराय नमः ।
ओं श्रीसायि सर्ववस्तुस्वरूपाय नमः ।
ओं श्रीसायि सर्वविद्याविशारदाय नमः ।
ओं श्रीसायि सर्वमातृस्वरूपाय नमः ।
ओं श्रीसायि सकलयोगिस्वरूपाय नमः । ७२
ओं श्रीसायि सर्वसाक्षीभूताय नमः ।
ओं श्रीसायि सर्वश्रेयस्कराय नमः ।
ओं श्रीसायि सर्वऋणविमुक्ताय नमः ।
ओं श्रीसायि सर्वतोभद्रवासिने नमः ।
ओं श्रीसायि सर्वदामृत्युञ्जयाय नमः ।
ओं श्रीसायि सकलधर्मप्रबोधकाय नमः ।
ओं श्रीसायि सकलाश्रयाय नमः ।
ओं श्रीसायि सकलदेवतास्वरूपाय नमः ।
ओं श्रीसायि सकलपापहराय नमः । ८१
ओं श्रीसायि सकलसाधुस्वरूपाय नमः ।
ओं श्रीसायि सकलमानवहृदयान्तर्वासिने नमः ।
ओं श्रीसायि सकलव्याधिनिवारणाय नमः ।
ओं श्रीसायि सर्वदाविभूधिप्रदात्रे नमः ।
ओं श्रीसायि सहस्रशीर्षमूर्तये नमः ।
ओं श्रीसायि सहस्रबाहवे नमः ।
ओं श्रीसायि समस्तजगदाधाराय नमः ।
ओं श्रीसायि समस्तकल्याणकर्त्रे नमः ।
ओं श्रीसायि सन्मार्गस्थापनव्रताय नमः । ९०
ओं श्रीसायि सन्यासयोगयुक्तात्मने नमः ।
ओं श्रीसायि समस्तभक्तसुखदाय नमः ।
ओं श्रीसायि संसारसर्वदुःखक्षयकराय नमः ।
ओं श्रीसायि संसारभयनाशनाय नमः ।
ओं श्रीसायि सप्तव्यसनदूराय नमः ।
ओं श्रीसायि सत्यपराक्रमाय नमः ।
ओं श्रीसायि सत्यवाचे नमः ।
ओं श्रीसायि सत्यप्रदाय नमः ।
ओं श्रीसायि सत्सङ्कल्पाय नमः । ९९
ओं श्रीसायि सत्यधर्मपरायणाय नमः ।
ओं श्रीसायि सत्यनारायणाय नमः ।
ओं श्रीसायि सत्यतत्त्वप्रबोधकाय नमः ।
ओं श्रीसायि सत्यदृष्टे नमः ।
ओं श्रीसायि सत्यानन्दस्वरूपिणे नमः ।
ओं श्रीसायि सत्यान्वेषणतत्पराय नमः ।
ओं श्रीसायि सत्यव्रताय नमः ।
ओं श्रीसायि स्वामिअय्यप्परूपदर्शिते नमः ।
ओं श्रीसायि सर्वाभरणालङ्कृताय नमः । १०८
॥ इति श्री सायि सकार अष्टोत्तरशतनामावली ॥
इतर १०८, ३००, १००० नामावल्यः पश्यतु । इतर श्री शिर्डी साईबाबा स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.