Site icon Stotra Nidhi

Sri Sai Sakara Ashtottara Shatanamavali – श्री सायि सकार अष्टोत्तरशतनामावलिः

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

ओं श्रीसायि सद्गुरुवे नमः ।
ओं श्रीसायि साकोरिवासिने नमः ।
ओं श्रीसायि साधनानिष्ठाय नमः ।
ओं श्रीसायि सन्मार्गदर्शिने नमः ।
ओं श्रीसायि सकलदेवतास्वरूपाय नमः ।
ओं श्रीसायि सुवर्णाय नमः ।
ओं श्रीसायि सम्मोहनाय नमः ।
ओं श्रीसायि समाश्रितनिम्बवृक्षाय नमः ।
ओं श्रीसायि समुद्धार्त्रे नमः । ९

ओं श्रीसायि सत्पुरुषाय नमः ।
ओं श्रीसायि सत्परायणाय नमः ।
ओं श्रीसायि संस्थानाधीशाय नमः ।
ओं श्रीसायि साक्षात् दक्षिणामूर्तये नमः ।
ओं श्रीसायि साकारोपासना प्रियाय नमः ।
ओं श्रीसायि स्वात्मारामाय नमः ।
ओं श्रीसायि स्वात्मानन्दाय नमः ।
ओं श्रीसायि सनातनाय नमः ।
ओं श्रीसायि सूक्ष्माय नमः । १८

ओं श्रीसायि सकलदोषहराय नमः ।
ओं श्रीसायि सुगुणाय नमः ।
ओं श्रीसायि सुलोचनाय नमः ।
ओं श्रीसायि सनातनधर्मसंस्थापनाय नमः ।
ओं श्रीसायि साधुसेविताय नमः ।
ओं श्रीसायि साधुपुङ्गवाय नमः ।
ओं श्रीसायि सत्सन्तानवरप्रदाय नमः ।
ओं श्रीसायि सत्सङ्कल्पाय नमः ।
ओं श्रीसायि सत्कर्मनिरताय नमः । २७

ओं श्रीसायि सुरसेविताय नमः ।
ओं श्रीसायि सुब्रह्मण्याय नमः ।
ओं श्रीसायि सूर्यचन्द्राग्निरूपाय नमः ।
ओं श्रीसायि स्वयंमहालक्ष्मीरूपदर्शिते नमः ।
ओं श्रीसायि सहस्रादित्यसङ्काशाय नमः ।
ओं श्रीसायि साम्बसदाशिवाय नमः ।
ओं श्रीसायि सदार्द्रचित्ताय नमः ।
ओं श्रीसायि समाधिसमाधानप्रदाय नमः ।
ओं श्रीसायि सशरीरदर्शिने नमः । ३६

ओं श्रीसायि सदाश्रयाय नमः ।
ओं श्रीसायि सदानन्दरूपाय नमः ।
ओं श्रीसायि सदात्मने नमः ।
ओं श्रीसायि सदारामनामजपासक्ताय नमः ।
ओं श्रीसायि सदाशान्ताय नमः ।
ओं श्रीसायि सदाहनुमद्रूपदर्शनाय नमः ।
ओं श्रीसायि सदामानसिकनामस्मरणतत्पराय नमः ।
ओं श्रीसायि सदाविष्णुसहस्रनामश्रवणसन्तुष्टाय नमः ।
ओं श्रीसायि समाराधनतत्पराय नमः । ४५

ओं श्रीसायि समरसभावप्रवर्तकाय नमः ।
ओं श्रीसायि समयाचारतत्पराय नमः ।
ओं श्रीसायि समदर्शिताय नमः ।
ओं श्रीसायि सर्वपूज्याय नमः ।
ओं श्रीसायि सर्वलोकशरण्याय नमः ।
ओं श्रीसायि सर्वलोकमहेश्वराय नमः ।
ओं श्रीसायि सर्वान्तर्यामिणे नमः ।
ओं श्रीसायि सर्वशक्तिमूर्तये नमः ।
ओं श्रीसायि सकलात्मरूपाय नमः । ५४

ओं श्रीसायि सर्वरूपिणे नमः ।
ओं श्रीसायि सर्वाधाराय नमः ।
ओं श्रीसायि सर्ववेदाय नमः ।
ओं श्रीसायि सर्वसिद्धिकराय नमः ।
ओं श्रीसायि सर्वकर्मविवर्जिताय नमः ।
ओं श्रीसायि सर्वकाम्यार्थदात्रे नमः ।
ओं श्रीसायि सर्वमङ्गलकराय नमः ।
ओं श्रीसायि सर्वमन्त्रफलप्रदाय नमः ।
ओं श्रीसायि सर्वलोकशरण्याय नमः । ६३

ओं श्रीसायि सर्वरक्षास्वरूपाय नमः ।
ओं श्रीसायि सर्वाज्ञानहराय नमः ।
ओं श्रीसायि सकलजीवस्वरूपाय नमः ।
ओं श्रीसायि सर्वभूतात्मने नमः ।
ओं श्रीसायि सर्वग्रहदोषहराय नमः ।
ओं श्रीसायि सर्ववस्तुस्वरूपाय नमः ।
ओं श्रीसायि सर्वविद्याविशारदाय नमः ।
ओं श्रीसायि सर्वमातृस्वरूपाय नमः ।
ओं श्रीसायि सकलयोगिस्वरूपाय नमः । ७२

ओं श्रीसायि सर्वसाक्षीभूताय नमः ।
ओं श्रीसायि सर्वश्रेयस्कराय नमः ।
ओं श्रीसायि सर्वऋणविमुक्ताय नमः ।
ओं श्रीसायि सर्वतोभद्रवासिने नमः ।
ओं श्रीसायि सर्वदामृत्युञ्जयाय नमः ।
ओं श्रीसायि सकलधर्मप्रबोधकाय नमः ।
ओं श्रीसायि सकलाश्रयाय नमः ।
ओं श्रीसायि सकलदेवतास्वरूपाय नमः ।
ओं श्रीसायि सकलपापहराय नमः । ८१

ओं श्रीसायि सकलसाधुस्वरूपाय नमः ।
ओं श्रीसायि सकलमानवहृदयान्तर्वासिने नमः ।
ओं श्रीसायि सकलव्याधिनिवारणाय नमः ।
ओं श्रीसायि सर्वदाविभूधिप्रदात्रे नमः ।
ओं श्रीसायि सहस्रशीर्षमूर्तये नमः ।
ओं श्रीसायि सहस्रबाहवे नमः ।
ओं श्रीसायि समस्तजगदाधाराय नमः ।
ओं श्रीसायि समस्तकल्याणकर्त्रे नमः ।
ओं श्रीसायि सन्मार्गस्थापनव्रताय नमः । ९०

ओं श्रीसायि सन्यासयोगयुक्तात्मने नमः ।
ओं श्रीसायि समस्तभक्तसुखदाय नमः ।
ओं श्रीसायि संसारसर्वदुःखक्षयकराय नमः ।
ओं श्रीसायि संसारभयनाशनाय नमः ।
ओं श्रीसायि सप्तव्यसनदूराय नमः ।
ओं श्रीसायि सत्यपराक्रमाय नमः ।
ओं श्रीसायि सत्यवाचे नमः ।
ओं श्रीसायि सत्यप्रदाय नमः ।
ओं श्रीसायि सत्सङ्कल्पाय नमः । ९९

ओं श्रीसायि सत्यधर्मपरायणाय नमः ।
ओं श्रीसायि सत्यनारायणाय नमः ।
ओं श्रीसायि सत्यतत्त्वप्रबोधकाय नमः ।
ओं श्रीसायि सत्यदृष्टे नमः ।
ओं श्रीसायि सत्यानन्दस्वरूपिणे नमः ।
ओं श्रीसायि सत्यान्वेषणतत्पराय नमः ।
ओं श्रीसायि सत्यव्रताय नमः ।
ओं श्रीसायि स्वामिअय्यप्परूपदर्शिते नमः ।
ओं श्रीसायि सर्वाभरणालङ्कृताय नमः । १०८

॥ इति श्री सायि सकार अष्टोत्तरशतनामावली ॥


इतर १०८, ३००, १००० नामावल्यः पश्यतु । इतर श्री शिर्डी साईबाबा स्तोत्राणि पश्यतु ।


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments