Site icon Stotra Nidhi

Sri Panchamukha Hanumath Pancharatnam – श्री पञ्चमुख हनुमत् पञ्चरत्नम्

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

श्रीरामपादसरसीरुहभृङ्गराज
संसारवार्धिपतितोद्धरणावतार ।
दोःसाध्यराज्यधनयोषिददभ्रबुद्धे
पञ्चाननेश मम देहि करावलम्बम् ॥ १ ॥

आप्रातरात्रिशकुनाथनिकेतनालि-
-सञ्चारकृत्य पटुपादयुगस्य नित्यम् ।
मानाथसेविजनसङ्गमनिष्कृतं नः
पञ्चाननेश मम देहि करावलम्बम् ॥ २ ॥

षड्वर्गवैरिसुखकृद्भवदुर्गुहाया-
-मज्ञानगाढतिमिरातिभयप्रदायाम् ।
कर्मानिलेन विनिवेशितदेहधर्तुः
पञ्चाननेश मम देहि करावलम्बम् ॥ ३ ॥

सच्छास्त्रवार्धिपरिमज्जनशुद्धचित्ता-
-स्त्वत्पादपद्मपरिचिन्तनमोदसान्द्राः ।
पश्यन्ति नो विषयदूषितमानसं मां
पञ्चाननेश मम देहि करावलम्बम् ॥ ४ ॥

पञ्चेन्द्रियार्जितमहाखिलपापकर्मा
शक्तो न भोक्तुमिव दीनजनो दयालो ।
अत्यन्तदुष्टमनसो दृढनष्टदृष्टेः
पञ्चाननेश मम देहि करावलम्बम् ॥ ५ ॥

इत्थं शुभं भजकवेङ्कटपण्डितेन
पञ्चाननस्य रचितं खलु पञ्चरत्नम् ।
यः पापठीति सततं परिशुद्धभक्त्या
सन्तुष्टिमेति भगवानखिलेष्टदायी ॥ ६ ॥

इति श्रीवेङ्कटार्यकृत श्री पञ्चमुख हनुमत् पञ्चरत्नम् ।


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments